Book Title: Jainagmo Me Parmatmavad
Author(s): Atmaramji Maharaj
Publisher: Atmaram Jain Prakashanalay

View full book text
Previous | Next

Page 1124
________________ . एव तं चैव नवर एवं त चैव नवर नियम सर्पाडिक्कमे एव तवे संजमे एव तिणि वि भाणियव्वा एव तिपए सिय वि, नवर सिय एगवणे, सिय दुवणे सिय तिवण्णे । एवं रसेवि सेस जहा दुपएसियस्स | एव चउपएसिए वि, नवरं - सिय एगवण्णे जाव सिय चउवण्णे | एव रसेसु वि, सेस त चेव । एवं पचपएसिए वि, नवरं - सिय एगवण्णे जाव सिय पचवण्णे, एव रसेवि, गंधफासा तहेव । एव तेइ दिया एव चरिंदिया एव दसणाराहणं पि एव चरिताराहण पि एवं दरिसणावणिज्ज पि एव धायइसड दीवं जाव हंता एव नाणी आभिणिवोहियनाणी जाव केवलनाणी अण्णाणी मइमण्णाणी सुयअण्णाणी विव्भगनाणी सिंदसह वि [ अण्ह वि ( अ ) ] सचिट्ठणा जहा कार्यट्ठिती अतर सव्व जहा जीवाभिगमे अप्पा वहुगाणि तिण्णि जहा वहुवत्तव्वयाए एव नो आयकम्मुणा, परकम्मुणा । नो आयप्पयोगेण, परप्पयोगेणं । उसियोदय वा गच्छर, पयोदय वा गच्छइ एव पडिउच्चारेतव्व एव परउत्थियवत्तव्वया नेयव्वा जाव इत्यिवेद एवं बाहिरए पोग्गले परियाइत्ता पभू एव वितिओ वि आलावगो नवर वाहिरए पोग्गले परियाइत्ता पभू एव वोरियायाए वि सम एव वेदणापरिणाम एव सत्तेवि चत्तारि आलावा भाणियव्वा जहा असपत्तेण एव सवरेण वि १३ ११/७० १३।१४५ १।४२,४३ ६।३६ १८११३-११५ २५/२ ८४६५,४६६ ६।३४ १८१५३ ३।१७५-१७७ १।३४ २७६ ३।२१० ८।११३-२०७ १०१८, जी०१०, १०३, भ०वृत्ति । ३।२४१ १२ २०३ १४/४१ ११६४ १३।१४४ १४१ ६।३६ ८२५१ हा३१ १८ ।११२ २५ २ ८|४६४ ६।३४ १८१५२ ३।१७४ १।३३ ११४२० ३।२०६ ાર૪૦ १२।२०३ १४/४० ८।२५१ हा ३१

Loading...

Page Navigation
1 ... 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157