Book Title: Jain Tirtho no Itihas
Author(s): Nyayavijay
Publisher: Charitra Smarak Granthmala
View full book text
________________
તક્ષશિલા
: ५५४ :
[रेन ताथाना तेप्यूचुः किञ्चिदप्यग्रे यामिनीव ययौ त्रिभुः । यावत कथयितुं यामस्तावदेवोऽप्युपाययों ॥३६९ ॥ हस्तविन्यस्तिचित्रुको बाष्पायितविलोचनः । अथेदं चिन्तयामाम ताम्यस्तक्षशिलापतिः ॥ ३७० ॥ स्वामिनं पूजयिष्यामि समं परिजन रिति । मनोरथो मुधा मेऽमृद् हृदि वीजमिवोपरे ॥ ३७१ ॥ चिरं कृतविलंबस्य लोकानुग्रहकाम्यया । घिगियं मम सा नजे, स्वार्थदंशे न मूर्खता ।। ३७२ ।। विगियं वैरिणी रात्रिधिगियं च मतिर्मम । अन्तरायकरीस्वामिपादपद्मावलोकने ॥ ३७३ । विमातमप्यविधात भानुमानप्यमानुमान । दशावयदपावत्र पश्यामि स्वामिनं नयन् ॥ ३७४ ।। अत्र प्रतिमया तस्थो रात्रि त्रिभुवनेश्वरः । अयं पुनाडुबलिः सोधे शेते स्म नित्रपः ॥ ३७५ ॥ अथ बाहुबलिं दृष्ट्वा चिन्तासन्तानसंकुलम् । उवाच सचित्रो वाचा, शोकशल्यविशल्यया ।। ३७६ ॥ अत्र स्वामिनमाया नापश्यमिति शोचसि । कि देवनित्यवास्तव्यः, स एव हृदि यस्य ते १ ॥३७७॥ कुलिशाशचक्रान्जध्वजध्वजमत्स्यादिलाञ्छितः। दृष्टेः स्वामिनस्तानि पदचिम्बानि भक्तितः ॥ ३७८ ।। सन्तिापुरपरिवारः सुनन्दासुरवन्दतः ॥ ३७९ ॥ पदान्येतानि मा स्माऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्र रत्नमयं तत्र वाहुबलियंघांत ॥ ३८० ।। अष्टयोजनविस्तार, तच्च योजनमुच्छ्रितम् ।। सहसार पभो बिम् सहस्रांगारिकायरम् ॥ ३८१ ॥

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651