Book Title: Jain Tattvagyan Mimansa
Author(s): Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 370
________________ श्रुत पञ्चमी रागद्वेषविवर्जितम् । श्रीवृषभादिवीरान्त जिन नत्वा गुरु चेति श्रुत नौमि जिनोद्भवम् ॥ दिगम्बरजैनपरम्पराया महावीर जन्यत्युत्सववदेव श्रुत पञ्चभ्युत्सवोऽपि महताऽऽदरेण प्रतिवर्षं सोल्लास सम्पद्यते । तद्दिवसे स्वे स्वे स्थाने सर्वे जैना सम्भूय श्रुतपूजा प्रकुर्वते । श्रुतोत्पत्तेश्चैतिह्यमाकर्णयन्ति । तन्माहात्म्य चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहु स्वमनस्सु । धन्योऽय दिवस | धन्यास्ते महाभागाः यैरस्मिन् दिवमेऽस्मत्कृते स्वहितप्रदर्शक श्रुतालोक प्रदत्त । यदालोकेनाद्यावधि पश्यामो वय स्वहितस्य पन्थानम् । यदि नाम न स्याच्छ तालोकोऽय न जाने पथभ्रष्टा सन्त क्व गच्छेम वयम् । 'न हि कृतमुपकार साधवो विस्मरन्ति' इति सता वचनमनुस्मृत्यास्माभि श्रुतदेवताजन्मदातु स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थं चेद श्रुतपञ्चमीतिपर्व सवैशिष्ट्य सम्पादनीयम् । सतत श्रुताम्यास - पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचार कार्य । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्धप्रदान न श्रुतपूजा श्रतोपासना वा, अपितु नित्य प्रसन्नेन मनसा शास्त्राध्ययन गृहे गृहे शास्त्रप्रवेश शास्त्रदान शास्त्रप्रकाशन 'चेत्येव श्रुतप्रचार श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्याय सयमस्तप । इत्यादिना स्वाध्यायस्यावश्यक कर्त्तव्यत्वेन निर्देश कृत श्रावकाचार - साध्वाचार मर्मज्ञेन विदुपा श्रीमदाशाघरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता -- ये यजन्ते श्रुत भक्त्या ते यजन्ते जिनमञ्जसा । न किञ्चिदन्तर प्राहुराप्ताहि श्रुतदेवो ॥ स्वामिसमन्तभद्राचार्येणाप्युक्त देवागमे --- स्याद्वाद - केवलज्ञाने भेद साक्षादसाक्षाच्च --- सागारधर्मामृते २-४४ सर्वतत्त्व - प्रकाशने । ह्यवस्त्वन्यतम भवेत् ॥ १०५ ॥ अतएव पूजा - भक्त्यादिषु श्रुतस्यैव भक्ति प्रार्थिता, न मत्यादिचतुष्टयस्य, ससारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि श्रुते भक्ति श्रुते भक्ति श्रुते भक्ति सदाऽतु मे । सज्ज्ञानमेव ससारवारण मोक्षकारणम् ॥ इत्य श्रुतस्य माहात्म्य विदितमेव । साम्प्रत श्रुतोत्पत्ते किञ्चिदति विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिह्य निबद्धमेव तथापि सर्वजनावबोधार्थमत्र सक्षेपत तन्निगद्यते । तथा हि - षट्खण्डागमस्य टीकाया घवलाया वीरसेनाचार्येण कर्त्तृ विवेचनप्रसङ्गेन कर्ता द्विविध प्रोक्त - अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपित द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसग द्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदूरसमीपस्थाष्टादशभाषासप्तशत ३४२ -

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403