SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रुत पञ्चमी रागद्वेषविवर्जितम् । श्रीवृषभादिवीरान्त जिन नत्वा गुरु चेति श्रुत नौमि जिनोद्भवम् ॥ दिगम्बरजैनपरम्पराया महावीर जन्यत्युत्सववदेव श्रुत पञ्चभ्युत्सवोऽपि महताऽऽदरेण प्रतिवर्षं सोल्लास सम्पद्यते । तद्दिवसे स्वे स्वे स्थाने सर्वे जैना सम्भूय श्रुतपूजा प्रकुर्वते । श्रुतोत्पत्तेश्चैतिह्यमाकर्णयन्ति । तन्माहात्म्य चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहु स्वमनस्सु । धन्योऽय दिवस | धन्यास्ते महाभागाः यैरस्मिन् दिवमेऽस्मत्कृते स्वहितप्रदर्शक श्रुतालोक प्रदत्त । यदालोकेनाद्यावधि पश्यामो वय स्वहितस्य पन्थानम् । यदि नाम न स्याच्छ तालोकोऽय न जाने पथभ्रष्टा सन्त क्व गच्छेम वयम् । 'न हि कृतमुपकार साधवो विस्मरन्ति' इति सता वचनमनुस्मृत्यास्माभि श्रुतदेवताजन्मदातु स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थं चेद श्रुतपञ्चमीतिपर्व सवैशिष्ट्य सम्पादनीयम् । सतत श्रुताम्यास - पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचार कार्य । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्धप्रदान न श्रुतपूजा श्रतोपासना वा, अपितु नित्य प्रसन्नेन मनसा शास्त्राध्ययन गृहे गृहे शास्त्रप्रवेश शास्त्रदान शास्त्रप्रकाशन 'चेत्येव श्रुतप्रचार श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्याय सयमस्तप । इत्यादिना स्वाध्यायस्यावश्यक कर्त्तव्यत्वेन निर्देश कृत श्रावकाचार - साध्वाचार मर्मज्ञेन विदुपा श्रीमदाशाघरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता -- ये यजन्ते श्रुत भक्त्या ते यजन्ते जिनमञ्जसा । न किञ्चिदन्तर प्राहुराप्ताहि श्रुतदेवो ॥ स्वामिसमन्तभद्राचार्येणाप्युक्त देवागमे --- स्याद्वाद - केवलज्ञाने भेद साक्षादसाक्षाच्च --- सागारधर्मामृते २-४४ सर्वतत्त्व - प्रकाशने । ह्यवस्त्वन्यतम भवेत् ॥ १०५ ॥ अतएव पूजा - भक्त्यादिषु श्रुतस्यैव भक्ति प्रार्थिता, न मत्यादिचतुष्टयस्य, ससारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि श्रुते भक्ति श्रुते भक्ति श्रुते भक्ति सदाऽतु मे । सज्ज्ञानमेव ससारवारण मोक्षकारणम् ॥ इत्य श्रुतस्य माहात्म्य विदितमेव । साम्प्रत श्रुतोत्पत्ते किञ्चिदति विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिह्य निबद्धमेव तथापि सर्वजनावबोधार्थमत्र सक्षेपत तन्निगद्यते । तथा हि - षट्खण्डागमस्य टीकाया घवलाया वीरसेनाचार्येण कर्त्तृ विवेचनप्रसङ्गेन कर्ता द्विविध प्रोक्त - अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपित द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसग द्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदूरसमीपस्थाष्टादशभाषासप्तशत ३४२ -
SR No.010322
Book TitleJain Tattvagyan Mimansa
Original Sutra AuthorN/A
AuthorDarbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1983
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy