Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 4
________________ ( v ) वचनलक्षणमवयवद्वयमेव परप्रतिपत्त्यङ्गम् - ५० मन्दमतींस्तु प्रति दृष्टान्तोपनयनिगमनप्रयोगः पक्षशुद्ध्यादिप्रयोगश्चेति दशावयवो हेतु : – ५१; हेतोर्विविधाः भेदा: विधिरूपो विधिसाधको हेतुः षोढा - ५२; विधिरूपो निषेधसाधको हेतुः सप्तधा - ५३; प्रतिषेधरूपो विधिसाधकः पञ्चधा - ५४; प्रतिषेधरूपः प्रतिषेधसाधकः सप्तधा - ५५; त्रिधा हेत्वाभास: - ५६; अन्यतरासिद्धस्य हेत्वाभासस्य सिद्धि: - ५७; विरुद्धलक्षणम् - ५८, अनैकान्तिकलक्षरणम् - ५६; धर्मभूषरणप्रतिपादिता किञ्चित्कराख्यहेत्वाभासस्य खण्डनम् - ६० ; आगमप्रमाणलक्षणनिरूपणम् - ६१; आगमे सप्तभङ्गी - ६२; सप्तभङ्गानां स्वरूपम्—६३; सप्तभङ्गानां सकला देशस्वभावत्वं विकलादेशस्वभावत्वञ्च – ६४; कालाद्यष्टानामभेदभेदयोर्विनियोगः - ६५ ; २. नयपरिच्छेदः पृ० २१ - २५; नयस्वरूपनिरूपणं नयानां द्रव्यार्थिकपर्यायार्थिकत्वाभ्यां द्विधा विभजनमनयोश्च भेदेषु ऋजुसूत्रस्य जिनभद्रगरिणमते द्रव्यार्थिकेऽन्तर्भावः – १ ; नैगमनयनिरूपणम् – २; सङ्ग्रहनयनिरूपणम् – ३; ऋजुमूत्रनयनिरूपणम् – ४; शब्दनयनिरूपणम् – ५; समभिरूढनयनिरूपणम् - ६; एवम्भूतनयनिरूपणम् – ७; अर्थशब्दनययोविवेकः, अपितानपितनयो व्यवहारनिश्चयनयौ च नयेषु बहुविषयाल्पविषयत्वाभ्यां क्रमिकत्वम् - ; नयेष्वपि सप्तभङ्गीयोजना – १० ; नयाभासेष्वजैन मतानामन्तर्भावः - ११, ३. निक्षेपपरिच्छेदः पृ० २५- ३०; निक्षेपस्य लक्षणं भेदाश्च - १; नामनिक्षेपः - २; स्थापनानिक्षेपः - ३; द्रव्यनिक्षेप :- ४; भावनिक्षेपः - ५; चतुर्णां निक्षेपारणामभेदनिराकरणम् – ६, भावस्यावशिष्टानाञ्च नयानां परस्परमभेदो भेदश्च, निक्षेपारणां नयेषु योजनात्र जिनभद्रगरणीनां मतचर्चा च-८; जीवविषये निक्षेपाः भावाभावविषये तत्त्वार्थटीकाकृतश्च मतम् - ६; संसा रिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः । प्रशस्तिश्लोकाः पृ० ३० । 4. TRANSLATION On the Organ of Knowledge pp. 33-70. (The numericals indicate the para) Salutations-The investigation into the definition of the pramāna in general – 1; refutation of the view-point that sense qua attainment is the pramāna—2; Definition of perceptual cognition—3; division of perceptual division into two: the empirical and the transcendental

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 161