Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 2
________________ CONTENTS 1. CONTENTS III-IX 2. INTRODUCTION X-XVII 3. TEXT १-३० १. प्रमाणपरिच्छेदः पृ. १-२१ । (The numericals indicate the para) मंगलाचरणम् प्रमाणसामान्यस्य लक्षणनिरूपणम्-१, लब्धीन्द्रियमेव प्रमाणामति मतस्य खण्डनम्-२; प्रत्यक्षलक्षणम्-३; प्रत्यक्षस्य सांव्यवहारिक-पारमार्थिकत्वाभ्यां द्विधा विभजनम्-४; सांव्यवहारिकस्येन्द्रियजा निन्द्रियजभेदाभ्यां द्विधा द्वयोश्चानयोः पुनर्मतिश्रुतभेदानां द्विधा विभजनम् मतिश्रुतयोविवेकश्च-५; मतिज्ञानस्य चतुर्विधत्वम्-६; व्यञ्जनावग्रहस्य नयन-मनोवर्जेन्द्रियभेदाच्वातुर्विध्यप्रदर्शनप्रसङ्गे मनसश्चक्षुषोश्च प्राप्यकारित्वसिद्धान्तखण्डनम्-७; अर्थावग्रहस्य निरूपणम्-८; बालस्य सामान्यग्रहणं परिचितविषयस्य विशेषज्ञान मित्यपेक्षया, तेन शब्द इत्यवगृहीत इति नानुपन्न मिति मतस्य खण्डनम्-६; आलोचनापूर्व केऽर्थावग्रहे सत्यालोचनं सामान्य ग्राहि तथार्थावग्रह इतरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिरिति मतस्य खण्डन म्-१०; नैश्चयिकव्यावहारिकत्वाभ्यां द्विविधेऽवग्रहे क्षिप्रेतरादिभेदसङ्गतिः-११; ईहानिरूपणम्-१२; अवायः-१३; धारण। तस्यास्वैविध्यञ्च-१४; व्युत्पत्त्यर्थमनुसृत्यासद्भतार्थविशेषव्यतिरेकावधारणमपायः, सद्भतार्थविशेषावधारणञ्च धारणेति मतखण्डनम्-१५; गृहीतग्राहित्वादविच्युतिस्मृतिलक्षणो ज्ञानभेदी न प्रमाणमिति मतस्य धारणा क्वापि न घटत इति मतस्य च खण्डनम्-१६ अवग्रहादीनामुत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन वानुत्पादनं पत्रिंशदधिकानि त्रीणि शतानि मते दाश्च-१७;

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 161