Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 3
________________ ( iv ) श्रुतज्ञानस्य चतुर्दशभेदाः १८: पारमार्थिक-प्रत्यक्षस्य लक्षणं त्रैविध्यमवधेर्लक्षणं षट्भेदत्वञ्च-१६; मनःपर्यवज्ञानस्य लक्षणं द्वैविध्यञ्च-२०; केवलज्ञाननिरूपणम्-२१; केवलज्ञानस्य योगजधर्मानुगृहीतमनोजन्यत्वमात्रखण्डनम्-२२; केवलभोजिनः कैवल्यं नेति दिगम्बरमतखण्डनम्-२३; परोक्षस्य लक्षणं पञ्चप्रकारकत्वं स्मृतेरप्रामाण्यखण्डनञ्च-२४; प्रत्यभिज्ञानस्य निरूपणम्-२५; नैकं प्रत्यभिज्ञानस्वरूपमिति बौद्धमतखण्डनम्-२६; पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृति-सहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीति मतखण्डनम्-२७; सादृश्यज्ञानं तूपमानं न प्रत्यभिज्ञानमिति मीमांसकानां मतस्य खण्डनम् -२८; सज्ञासज्ञिसम्बन्धप्रतिपत्तिरूपमुपमानमिति नैयायिकानां मतस्य खण्डनम् -२६; तर्कस्य लक्षणनिरूपणम्-३०; भूयोदर्शनव्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्त्विति मतं खण्डयित्वा तर्कस्य प्रामाण्यस्थापना-३१, प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्न तर्कः प्रमाणमिति बौद्धमतस्य खण्डनम्-३२; व्याप्यस्याहार्यारोपेण व्यापकस्याहार्यप्रसञ्जनं तर्कः, न चायं स्वतःप्रमाणमिति नैयायिकमतस्य खण्डनम्-३३; अनुमानस्य लक्षणं द्विधा विभजनञ्च-३४; हेतोर्लक्षणप्रसङ्गे त्रिलक्षण एव हेतुरिति बौद्धानां मतस्य खण्डनम्-३५, पक्षधर्मताऽनुमितो नाङ्गमिति प्रतिपादनम् –३६; सार्वत्रिक्याः व्याप्तेविषयभेदमात्रेणान्तर्व्याप्तिबहिर्व्याप्तित्वाभ्यां भेदस्य दुर्वचत्वम् पाञ्चरूप्यं हेतुलक्षणमिति नैयायिकमतस्य च खण्डनम् साध्यलक्षणनिरूपणम्-३८; कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति मतस्य खण्डनम्-३६; साध्यलक्षणेऽनिराकृतमिति वादिप्रतिवाद्युभयापेक्षयाभीप्सितमिति च वाद्यपेक्षयवोक्तम्-४०; व्याप्तिग्रहणसमयापेक्षया धर्म एव साध्यमानमानिकप्रतिपत्त्यवसरापेक्षया च तद्विशिष्टः प्रसिद्धो धर्मः साध्यम्-४१ धर्मिणः प्रसिद्धिः प्रमाणात् विकल्पात् प्रमाणविकल्पाभ्याञ्चेति-४२; विकल्पसिद्धे धमिरिण न सत्ता साध्येति बौद्धमतस्य खण्डनम् -४३; विकल्पसिद्धो धर्मो नास्त्येवेति नैयायिकमतस्य खण्डनम्-४४; विकल्पसिद्धस्य धर्मिणो नाखण्डस्यैव भानम्-४५; खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनौचित्यम्-४६; परार्थानुमानस्य लक्षणनिरूपणप्रसङ्गे पक्षस्याप्रयोग इनि सौगतस्य मतस्य खण्डनम्-४८; हेतोः साध्योपपत्त्यनुपपत्तिभ्यां द्विधा प्रयोगः-४६; पक्षहेतु

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 161