Book Title: Jain Siddhant Bhavan Granthavali Part 02
Author(s): Rushabhchand Jain
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
२८७
Catalogue of Sanskrit, Prakrit, Apib'ıramsa & Hindi Manuscripts
( Puja-Patha-Vidhana)
Colophon
इति श्री सपूर्णम् ।
१९४४. शातिनाथ-पूजा
Opening :
Closing : Colophon :
देखे, क० १९४३ । इति जिनमाला अमल रसाला . -सु दर ततषिन वरई ॥ इति श्री शातिनाथ जी की पूजा सपूर्णम् ।
१९४५ शातिपाठ
Opening ।
Closing :
शातिजिनशशिनिर्मलवक्त्र सीलगुणवतसयमपात्रम् । अप्टमहसुलक्षगगात्र नौमि जिनोत्तममबुजनेत्रम् । क्षेम मर्वप्रजाना प्रभवतु बलवान् धाम्मिको भूमिपाल', काले काले च सम्यक् वर्षनु मधवान व्याधयो यातु नाशम् । दुभिक्ष चौरमारिक्षणमपि जगत मास्मभूज्जीवलोके, जैनेन्द्र धर्मचक्र प्रभवतु सतत सर्व शौख्यप्रदायि ॥
Colophon
इति श्री शातिजिनस्तोत्रम् ।
देखे, जै० सि० भ० प्र० I, ऋ० ६५६ ।
१९४६. शांतिपाठ
Opening । Closing ।
देखे, १९४५ । मत्रहीन क्रियाहीन श्रद्धाहीन तथैव च । स्तवनभक्तिः न जानामि क्षमस्व परमेश्वरः ।। इति विसर्जन मत्र सम्पूर्णम् ।
Colodhon :
Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519