Book Title: Jain Siddhant Bhaskar
Author(s): Hiralal Jain, Others
Publisher: ZZZ Unknown
View full book text
________________
महाबाहुबाहुबली ( रचयिता-श्रीयुत पं० के० भुजबली शास्त्री, विद्याभूषण )
आराध्यदेवमभिवन्ध वुधोत्तमानाम् । नांदोलीशचरितं कथयामि भक्त्या । श्रुत्वा त्रिलोकविनुतं चरितं यदत्र ।
मुञ्चन्ति कर्मरजसो भुवि भव्यजीवाः ॥१॥ अस्त्यत्र भारते वर्षे जम्बूद्वीपस्य भूषणे । कोशलाख्यो महादेशः सर्वसद्गुणमण्डितः ॥२॥ आसीत्तत्र पुरे रम्ये नाभिराजो महामनुः । नृपसद्गुणसम्पनो नीतिशास्त्रविशारदः ॥ ३ ॥ नियुज्य वृषभं राज्ये वृषदं वृषनायकम् । स राजा विरतिं प्राप गुरुसाम्राज्यभारतः ॥ ४ ॥ आस्तां तस्य सुनाथस्य वृषभस्य महात्मनः । यशःस्वतीसुनन्दाख्ये पल्यौ शीलसुशोभने ॥ ५॥ सम्बभूवुर्यशस्वत्याः सूनवो भरतादयः । पुत्री ब्राह्मी च सजाता रूपलावण्यमाण्डिता ॥६॥ सुनन्दापि प्रलेभे हि वीरं बाहुबलं सुतम् । पुत्री च सुन्दरीमेवं सुशीलगुणभूषिताम् ॥ ७ ॥ मत्वा सकलसाम्राज्यमेकदा नश्वरं ध्रुवम् । स राजा चिन्तयामास सर्वं हेयं विवेकिनाम् ॥ ८॥ एवं विचिन्त्य तत्सर्वं त्यक्तराज्यो महीपतिः । बभार जिनदक्षिां तो लोकद्वयसुखावहाम् ॥ ६ ॥ दक्षिोन्मुखेन तातेन प्रदत्ता प्रमुखा मही । सुजेष्ठाय सुयोग्याय भरताय विवेकिने ॥१०॥ एवमन्यान्यपुत्रेभ्यो दत्तं राज्यं सुवेषसा । सुयोग्यसम्पदं प्राप्य सर्वेऽपि सुखिनोऽभवन् ॥११॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143