Book Title: Jain_Satyaprakash 1947 10
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पढि रुपाई चउदस, बारसई भावणाउ, ૧] વિજયપ્રભસૂરિના વિજ્ઞપ્તિપત્ર [७ सराव...या रहित, ક્ષમાવત, મુકુમાર કિઠિણપણા રહિત, આર્જવ આરે લેકે તપ સહિત, સત્તર લેકે સમ સહિત, સત્યવાદી, અનુત્તુત્યાગી, દ્રવ્યરહિત, બ્રહ્મચર્ય સહિત. गाथा. खंतिभाई दसविहो धम्मो । सूरिगुणा हुंति छत्तीसा ॥ Acharya Shri Kailassagarsuri Gyanmandir પાંચે ઇદ્રી'સું વરવું, નવિવિધ પ્રચનું પાલવું, ચ્યાર કષાયનું ટાલવું, પાંચ સુમતિ પાલવ, ત્રિણી ગુપ્તિનું ધારવું, પંચ મહાવ્રતનું પાલવું, પાંચ આચારનું પાલવું, એહવા છત્રીસ ગુણેકરી સહિત, અનેક ઉપમા લાયક અનેક વિદ્યાના નાયક. ક્લાક सस्योयं समयः सुलक्षणतमः, श्लाध्ययमेवाक्षणो, मुहूर्तोपि वरः प्रशस्य दिवसः पूर्ण प्रभातं प्रभो ।। पीयूषांजन सन्निभं नयनयोर्मिथ्यात्व रोगापहं, यस्मिन् जंमतीर्थतावकमिदं दृष्टं मया दर्शनम् ॥१॥ दृष्टोse श्रुतवली गणभृतामाद्यो गुरुगैतिमस्तीर्थस्याधिपतिर्द्धसद्गुणततिः, स्वामी सुधर्मा तथा । श्रीजंबूप्रभवादयो मुनिवराः, अन्येऽपि ये जज्ञिरे ते सर्वे त्वयि गच्छनायक विभो, दृष्टेऽद्य दृष्टा मया ॥ २ ॥ देहे निर्ममता गुरौ विनयता नित्यं सुता भाषिता, चारित्रोज्ज्वलता महायशमता, संसार निर्वेदिता । अंतर्बाह्यधरी गृहात्मजनता, धर्मज्ञता शुद्धता, साधो साधुजनस्य लक्षणमिदं, संसारविच्छेदनम् ॥ ३ ॥ सम्प्रति नास्ति न केवली कलियुगे, त्रैलोक्यरक्षामणिस्तद्वाचः परमाश्चरन्ति भरतक्षेत्रे जगद्योतकाः । सम्यक्त्वत्रयधारिणा यतिवरास्ता सासमालंबनं, त्वत्पूजा जिनवाक्यपूजनतया साक्षाज्जिन ! पूजनम् ॥ ४ ॥ नित्यं ब्रम्ह यथा स्मरन्ति मुनयो हंसा यथा मानसं सारंगा स्फुटमल्लिका युतवनं ध्यायन्ति रेवां गजाः । युस्मदर्शनलालसा प्रतिदिनं, युस्मान्स्मरामो वयं, धन्यः कोपि स वासरो प्रभविता, यत्रावयोः संगमः ॥ ५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36