Book Title: Jain_Satyaprakash 1944 06
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वीराय नित्यं नमः॥ - શ્રીજૈનમાં કાQા - वर्ष ] ક્રમાંક ૧૦૫ [स मुनिश्रीगुणविनयविरचित श्रीस्तंभनकपार्श्वनाथ-स्तवन संग्राहक-पूज्य मुनिमहाराज श्रीकांतिसागरजी पूरितकामितभरमतिसुन्दर,-भानुकलाकमलाकमलाकर मकलितविभुताधारम् । श्रीस्तंभनकपुरालंकरणं, भविकजनवजशिवसुखकरणं, पार्श्वजिनं कुरु शरणम् ॥१॥ यदि वाञ्छसि जगतामैश्वर्य, परमानन्दपदप्रदवयं, ___धर्मधुराधरधुर्य्यम् । अनुपममहिमोदधिहिमकिरणं, कुर्वाणं मनसिजमकिरण, __भज तासाहिमकिरणम् (?) ॥२॥ दूरोत्सारितदुरितकलापं, स्वररसवत्ताजितपिकलापं, पार्श्वजिनं दितपापम् । श्रीमदभयदेवैः खरतरगण,-नाथैः प्रकटितमद्भुतगुणगण, राजितमजितमनन्तम् ॥३॥ श्रीधरणेन्द्रभुजगपतिनिर्मित,-नानातिशयगुणोदयवम्मित, मधिपं वन्दे पार्श्वम् । पार्श्वसुराश्रितपार्श्वमहासं, नीलकमलदलकजलभासं, "विश्राणितसुविलासम् ॥४॥ पद्मावतीसुरीकृतसेवं, पार्श्वजिनं गुणसिन्धुररेवं, पदलुलितासुरदेवम् । अट्टेमटेगर्भितमन्त्रैः, स्मर वरकविकृतसद्गुणतन्त्रै, रतिशयपूरितयन्त्रैः ॥५॥ नागार्जुनविरचितचितबुद्धे, द्रवीभूतहाटकरससिद्धेः, स्तब्धत्वात्सकलत्वम् । यदृष्टया समजायत नियतं, तत्स्तम्भनकमिति क्षितिविदितं, तीथ यदभून्महितम् ॥६॥ कासश्वासप्रभृतिमहामय,- तूलोच्छालनपवनरमामय, __पदभूषण जगदीश!। गुणविनयस्तुस ! साधय वाञ्छित,-ममितशुभाश्रित ! वामायाः सुत !, सन्मतिदायक देव ! ॥७॥ ॥ इति श्रीस्तम्भनकपार्श्वनाथ-स्तवनम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36