________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वीराय नित्यं नमः॥
- શ્રીજૈનમાં કાQા -
वर्ष ] ક્રમાંક ૧૦૫
[स मुनिश्रीगुणविनयविरचित श्रीस्तंभनकपार्श्वनाथ-स्तवन
संग्राहक-पूज्य मुनिमहाराज श्रीकांतिसागरजी पूरितकामितभरमतिसुन्दर,-भानुकलाकमलाकमलाकर
मकलितविभुताधारम् । श्रीस्तंभनकपुरालंकरणं, भविकजनवजशिवसुखकरणं,
पार्श्वजिनं कुरु शरणम् ॥१॥ यदि वाञ्छसि जगतामैश्वर्य, परमानन्दपदप्रदवयं,
___धर्मधुराधरधुर्य्यम् । अनुपममहिमोदधिहिमकिरणं, कुर्वाणं मनसिजमकिरण,
__भज तासाहिमकिरणम् (?) ॥२॥ दूरोत्सारितदुरितकलापं, स्वररसवत्ताजितपिकलापं,
पार्श्वजिनं दितपापम् । श्रीमदभयदेवैः खरतरगण,-नाथैः प्रकटितमद्भुतगुणगण,
राजितमजितमनन्तम् ॥३॥ श्रीधरणेन्द्रभुजगपतिनिर्मित,-नानातिशयगुणोदयवम्मित,
मधिपं वन्दे पार्श्वम् । पार्श्वसुराश्रितपार्श्वमहासं, नीलकमलदलकजलभासं,
"विश्राणितसुविलासम् ॥४॥ पद्मावतीसुरीकृतसेवं, पार्श्वजिनं गुणसिन्धुररेवं,
पदलुलितासुरदेवम् । अट्टेमटेगर्भितमन्त्रैः, स्मर वरकविकृतसद्गुणतन्त्रै,
रतिशयपूरितयन्त्रैः ॥५॥ नागार्जुनविरचितचितबुद्धे, द्रवीभूतहाटकरससिद्धेः,
स्तब्धत्वात्सकलत्वम् । यदृष्टया समजायत नियतं, तत्स्तम्भनकमिति क्षितिविदितं,
तीथ यदभून्महितम् ॥६॥ कासश्वासप्रभृतिमहामय,- तूलोच्छालनपवनरमामय,
__पदभूषण जगदीश!। गुणविनयस्तुस ! साधय वाञ्छित,-ममितशुभाश्रित ! वामायाः सुत !,
सन्मतिदायक देव ! ॥७॥ ॥ इति श्रीस्तम्भनकपार्श्वनाथ-स्तवनम् ॥
For Private And Personal Use Only