Book Title: Jain Prajamat Dipika
Author(s): All India Young Mans Jain Society Sammelan
Publisher: All India Young Mans Jain Society Sammelan

View full book text
Previous | Next

Page 406
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૩૮૯ Acharya Shri Kailassagarsuri Gyanmandir માલ દીક્ષાની મહત્તા— "आवाल भावओ जे गुरुपामुलाउ लद्ध सिक्ख दुगा | निच्छयवहार विऊ ते बट्टावंत तिथ ि || १५० ॥" " आवाल भावोति ये आवाल भावत्तः बाल्य मारभ्य गुरु पादमुलात् लब्धशिक्षाद्विका प्राप्तग्रहणाऽऽसेवना रूपशिक्षाद्वयास्ते निश्चय व्यवहार विद : गृहीतनय द्वय परमार्थाः सन्तस्तिर्थ स्थितिं वर्त्तयन्ति नान्ये ज्ञानाभ्यासाधीनत्वा तत्पवर्तनस्य ॥ १५० ॥" गुरुतच्च विनिश्वये वाचकवर श्री यशोविजयजी गणिः. · આલકાળથી આરંભાને જેએએ સદ્ગુરૂની સેવામાં રહીને ‘ ગ્રહણ 1 शिक्षा भने ' આસેવન શિક્ષા ' આ એ શિક્ષાએ ગ્રહણ કરી છે. પરમાર્થને ગ્રહણ કરનારા ખીજા વર્તાવી શકતા નથી, તે નિશ્ચય અને વ્યવહાર એ બન્નેય નયાના થઇને તીર્થીની સ્થિતિને વર્તાવી શકે છે, પણ કારણ કે તી'નું પ્રવર્તન એ જ્ઞાનાભ્યાસને આધીન છે. ’ કુટુમ્બત્યાગ કરવામાં પાપ નથીજ ! ભગવાન્ હરિભદ્રસુરીશ્વરજી મહારાજાએ શકા-સમાધાનરૂપે કરેલું તેનું સ્પષ્ટિકરણ, * for free for fiत पहाणंति मंदबुद्धिया । जं उवजोवंति तयं नियमा सव्वेऽवि आसमिणो ||७४ || उवजीवणाक जड़ पाहणं तो तओ पहाणयरा । हलकरिसग पुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥ सिभ णो ते उवगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नति तओ कह पाहणं हवइ तेसिं ? ॥ ७६ ॥ a da de e किरियाए मंनिएण कि तथ्य ? | गाणाविरहिआ अह इअ तेसिं होइ पाहणं ॥ ७७ || ताणि य जईण जम्हा हुंति विसुद्धाणि तेण तेसिं तु । तं जुतं आरंभ अ होइ जं पावउत्ति ॥ ७८ ॥ अण्णे सयणविरहिआ इमीए जोगत्ति एत्थ मति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434