Book Title: Jain Panchang 1911 1912
Author(s): Bhagubhai Fatehchand Karbhari
Publisher: Bhagubhai Fatehchand Karbhari
View full book text
________________
१५
हसमषोडशदल-स्थापितं षोडशाक्षरं ॥ परमेष्टिस्तुतेर्वीजं । ध्यायेदक्षरदं मुदा ॥ ४॥ मंत्राणामादिमं मंत्र । तंत्रं विघ्नौघनिग्रहे ॥
ये स्मरति सदैवैनं । ते भवंति जिनप्रभाः ॥५॥ ત્યાર પછી નીચે લખેલ મંત્ર બોલતા જવું અને દરેક દ્રવ્યથી શારદાપૂજન કરતા જવું.
मंत्र. ॐ हि श्री भगवत्यै, केवलज्ञानस्वरूपाय, लोकालोकप्रकाशिकाय सरस्वत्यैजलं समर्पयामि स्वाहा-इति जलपूजाः
એવી રીતે મંત્ર બોલતા જવું. અને જલં સમર્પયામિને બદલે દ્રવ્યની પૂજા અનુક્રમે આવતી જાય તે દ્રવ્ય સમર્પયામી એમ બોલતા જવું.
(१) oreeyon ५७। (२) २यन (3) पु०५ (४) धु५ (५) ही५. (६) अक्षत (७) नैवेध (૮) કુલ એમ આઠ દ્રવ્યથી પૂજા કર્યા પછી બે હાથ જોડી નીચેનું સ્તોત્ર બેવવું અથવા સાંભળવું.
॥अथ श्री शारदास्तवन प्रारंभः॥ वाग्देवते भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे ॥ बोधं विशुद्धं भवती विधत्तां कलापवित्रासितविग्रहा मे ॥ १॥ अंकप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहंतु ॥ अंकमवीणा कलहंसपत्रा सरस्वती शश्वदपोहताहः ॥२॥ ब्राह्मी विजेषीष्ट विनिद्रकुंदप्रभावदाता घनगजितस्य ॥ स्वरेण जैत्री ऋतुनां स्वकीयप्रभावदाता घनगर्जितस्य ॥ ३ ॥ मुक्ताक्षमाला लसदौषधीशाऽशृज्वला भाति करे त्वदीये ॥ मुक्ताक्षमाला लसदौषधीशा वां प्रेक्ष्य भेजे मुनयोऽपि हर्ष ॥४॥ ज्ञानं प्रदातु प्रवणा ममातिशयालुनाना भवपातकानि ॥ त्वं नेमुषां भारति पुंडरीकशयालुनत्ना भवपातकानि ॥५॥ प्रौढप्रभावा समपुस्तकेम ध्यातासि येनावि विराजीहस्ता॥ प्रौढप्रभावा समपुस्तकेन विद्यासुधापूरमदूरदुःखाः ॥६॥ तुभ्यं प्रणाम क्रियते मयेन मरालवेन प्रमदेन गातः॥ अतिप्रतापौ भुवि तस्य नम्रमरालयेन प्रमदेन वातः ॥७॥ रुच्यारविदभ्रमदं करोति वेलं यदियोऽचेति तेऽद्दियुग्मं ॥ रुच्यारविंदभ्रमदं करोति स स्वस्य गोष्टी विदुषां प्रविश्य ॥८॥ पादप्रसादात्तव रुपसंपत् लेखाभिरामोदितमानवेशः ॥
अवेन्नरः सूक्तिभिरंव चित्रोल्लेखाभिरामोदितमानवेश ॥ ९॥ ૧ જલપુન એટલે સુમ છાંટણા અથવા ફરતી બારા દેવી. ૨. આ ચંદન પનામાં કેસરયુકત સુખ અથવા પ્રેમમાં ખડ વાપરવું.

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42