Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 37
________________ Jain Education कदापि वेश्या न गुणार्थिनी स्या, पार्थिनी नैव हितार्थिनीच । विद्यार्थिनी नापि न मन्यसे चेद्वार्तां शृणु त्वं कयवन्नकस्य ॥ ५ ॥ - वेश्या स्त्री कदापि पण गुणोनी, रूपनी, हितनी के विद्यानी अर्थिनी ( प्रयोजनवाली ) होती नथी, तथा हे जव्य प्राणी ! जो तुं ते वात न मानतो हो तो तुं कयवन्नकनी कथा सांजल ? ॥ ५ ॥ ( इति वेश्याव्यसन प्रक्रमः ) ( अथ आखेट व्यसन प्रक्रमः ) धूपात्प्रस्विन्नदेहश्च, ह्यव्यते वनगारे । श्राखेटे किं सुखं तत्र, पापरूपे निजात्मनः ॥ १ ॥ अर्थ- जे शिकारगाहमां तापथी शरीरपर पसीनो थाय बे, तथा जयंकर वनमां जमवुं पडे बे, एवा पापरूप शिकारमां पोताना आत्माने ते शुं सुख मलतुं होशे ? ॥ १ ॥ | पुनः पुनः प्रपच्येत, परजवे नरकावनौ । सततं रुधिरा लिप्त - करेणाखेटकारिणा ॥ २ ॥ अर्थ- हमेशां रुधिरश्री लेपाएल बे हाथ जेना एवो शिकार करनारो माणस परजवमां नरकमां जश्ने वारंवार पकावाय बे, ( अर्थात् त्यां जश्ने ते अत्यंत दुःख पामे बे.) ॥ २ ॥ आखेटकेषु विध्येरन् प्राणिनः प्राणिनोऽत्र ये । नरके तेऽप्यनुविध्येरन्, परत्रेत्यवद निः । tional For Personal and Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56