SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Education कदापि वेश्या न गुणार्थिनी स्या, पार्थिनी नैव हितार्थिनीच । विद्यार्थिनी नापि न मन्यसे चेद्वार्तां शृणु त्वं कयवन्नकस्य ॥ ५ ॥ - वेश्या स्त्री कदापि पण गुणोनी, रूपनी, हितनी के विद्यानी अर्थिनी ( प्रयोजनवाली ) होती नथी, तथा हे जव्य प्राणी ! जो तुं ते वात न मानतो हो तो तुं कयवन्नकनी कथा सांजल ? ॥ ५ ॥ ( इति वेश्याव्यसन प्रक्रमः ) ( अथ आखेट व्यसन प्रक्रमः ) धूपात्प्रस्विन्नदेहश्च, ह्यव्यते वनगारे । श्राखेटे किं सुखं तत्र, पापरूपे निजात्मनः ॥ १ ॥ अर्थ- जे शिकारगाहमां तापथी शरीरपर पसीनो थाय बे, तथा जयंकर वनमां जमवुं पडे बे, एवा पापरूप शिकारमां पोताना आत्माने ते शुं सुख मलतुं होशे ? ॥ १ ॥ | पुनः पुनः प्रपच्येत, परजवे नरकावनौ । सततं रुधिरा लिप्त - करेणाखेटकारिणा ॥ २ ॥ अर्थ- हमेशां रुधिरश्री लेपाएल बे हाथ जेना एवो शिकार करनारो माणस परजवमां नरकमां जश्ने वारंवार पकावाय बे, ( अर्थात् त्यां जश्ने ते अत्यंत दुःख पामे बे.) ॥ २ ॥ आखेटकेषु विध्येरन् प्राणिनः प्राणिनोऽत्र ये । नरके तेऽप्यनुविध्येरन्, परत्रेत्यवद निः । tional For Personal and Private Use Only inelibrary.org
SR No.600178
Book TitleHingul Prakaran
Original Sutra AuthorShravak Bhimsinh Manek
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy