Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 45
________________ Jain Educationa संभाव्यते ह्यसंजाव्यं, निजपुण्यप्रभावतः । दवत्या स्तिलके य-तेजोऽभूत् पूर्वपूण्यतः ॥ २ ॥ अर्थ- पोताना पुण्यना प्रजावथी संवित वस्तुनो पण संभव थाय छे, केमके पूर्वनां पुण्यश्री दमयं तीना तिलकमां तेज ययुं दतुं ॥ २ ॥ राजमानं धनाढ्यत्वं, सगुणाढ्य प्रियासुखम् । पूर्ण यशो विवेकित्वं, पुण्यडुमफलानि च ॥ ३ ॥ अर्थ- राजा तरफनुं मान, धनाढ्यपणुं, सद्गुणी स्त्रीनं सुख, संपूर्ण यश, तथा विवेकीपणुं एटलां पुण्यरूपी वृक्षोनां फलो बे ॥ ३ ॥ तीर्थंकरत्वं चक्रित्वं, वासुदेवत्वमेव च । लजते च नरो भूम्यां देवत्वं पूर्वपुण्यतः ॥ ४ ॥ अर्थ- पूर्वनां पुण्यश्री माणस या पृथ्वी मां तीर्थंकरपणुं, चक्रवर्तीपणुं, वासुदेवपणुं, तथा देवपणुं मेलवे वे. ४ श्रीरामचंद्रस्य महाजयोभूत्, पुण्यात्पुरा रावणसंगरे च । पुण्याढ्य राजा परमं प्रतापं, लेने बलं तत्र वृषस्य हेतुः ॥ ५ ॥ For Personal and Private Use Only Telibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56