________________
Jain Educationa
संभाव्यते ह्यसंजाव्यं, निजपुण्यप्रभावतः ।
दवत्या स्तिलके य-तेजोऽभूत् पूर्वपूण्यतः ॥ २ ॥
अर्थ- पोताना पुण्यना प्रजावथी संवित वस्तुनो पण संभव थाय छे, केमके पूर्वनां पुण्यश्री दमयं तीना तिलकमां तेज ययुं दतुं ॥ २ ॥
राजमानं धनाढ्यत्वं, सगुणाढ्य प्रियासुखम् ।
पूर्ण यशो विवेकित्वं, पुण्यडुमफलानि च ॥ ३ ॥
अर्थ- राजा तरफनुं मान, धनाढ्यपणुं, सद्गुणी स्त्रीनं सुख, संपूर्ण यश, तथा विवेकीपणुं एटलां पुण्यरूपी वृक्षोनां फलो बे ॥ ३ ॥
तीर्थंकरत्वं चक्रित्वं, वासुदेवत्वमेव च ।
लजते च नरो भूम्यां देवत्वं पूर्वपुण्यतः ॥ ४ ॥
अर्थ- पूर्वनां पुण्यश्री माणस या पृथ्वी मां तीर्थंकरपणुं, चक्रवर्तीपणुं, वासुदेवपणुं, तथा देवपणुं मेलवे वे. ४ श्रीरामचंद्रस्य महाजयोभूत्, पुण्यात्पुरा रावणसंगरे च ।
पुण्याढ्य राजा परमं प्रतापं, लेने बलं तत्र वृषस्य हेतुः ॥ ५ ॥
For Personal and Private Use Only
Telibrary.org