Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 55
________________ मौनं कृतं मसी जिनेन चात्र, तप्तं तपश्चादिजिनेन तीव्र । नानोपसर्गाः सहितास्तु वीरैः, कोऽप्युद्यमं वारयितुं समर्थः ॥ ४ ॥ GI अर्थ- अहीं महीनाथ प्रनुए मौन धारण कर्यु हतुं, आदिनाथ प्रनुए आकरो तप को हतो, तथा| CI वीर प्रन्नुए नाना प्रकारना उपसर्गो सहन कर्या हता; माटे उद्यमने निवारवाने कोण समर्थ ?॥४॥ (इति उद्यमप्रक्रमः) इति श्री विनयसागरोपाध्याय विरचितं हिंगुलप्रकरणं समाप्त गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ 25 SSதைககெட்டுகளிலும் Jain Education S allona For Personal and Private Use Only •warehelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56