Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 44
________________ हिंगुल. प्रकरणं. मूलं धर्मस्य सम्यक्त्वं, वर्गसौख्यफलप्रदम् । अनुक्रमेण मोदस्य, सुखदं जणितं ध्रुवम् ॥ ४ ॥ अर्थ- धर्मना मूलरूप एवं समकीत स्वर्गनां सुखरूपी फलने देनारु ने, तथा अनुक्रमे खरेखर मोदनु || सुख देनारुं कर्तुं .॥४॥ प्रबोधरत्नं हृदि यस्य नित्यं, वसेघरं तस्य यशोऽपि मह्याम् ।। खन्नेत पूजामिह मुक्तिमये, स नृपतिः श्रेणिकवत्पृथिव्याम् ॥ ५॥ | अर्थ- जेना हृदयमां हमेशां उत्तम एवं ज्ञानरूपी रत्न वसी रह्यु , ते माणसोनो अहिं पृथ्वीमां यश थाय ने, तथा ते पूजाने मेलवे बे, अने मेवटे ते श्रेणिक राजानी पेठे मोद मेलवे बे. ॥५॥ (इति सम्यक्त्वप्रक्रमः) (अथ पुण्यप्रक्रमः) कांतरूपं यशोलानं, विठत्वं नामिनीसुखम् । पूर्ण धनं सुतं पुण्यात् , प्राप्नुयात् पूर्वसंचितात् ॥१॥ अर्थ- पूर्व संचय करेला पुण्यश्री प्राणी मनोहर रूपने, यशना लानने, विधत्ताने, स्त्रीना सुखने, संपूर्ण धनने अने पुत्रने मेलवे . ॥१॥ ॥११॥ Jain Educational For Personal and Private Use Only y linelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56