Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek,
Publisher: Shravak Bhimsinh Manek
View full book text
________________
हिंगुल.
प्रकरणं.
मूलं धर्मस्य सम्यक्त्वं, वर्गसौख्यफलप्रदम् ।
अनुक्रमेण मोदस्य, सुखदं जणितं ध्रुवम् ॥ ४ ॥ अर्थ- धर्मना मूलरूप एवं समकीत स्वर्गनां सुखरूपी फलने देनारु ने, तथा अनुक्रमे खरेखर मोदनु || सुख देनारुं कर्तुं .॥४॥
प्रबोधरत्नं हृदि यस्य नित्यं, वसेघरं तस्य यशोऽपि मह्याम् ।।
खन्नेत पूजामिह मुक्तिमये, स नृपतिः श्रेणिकवत्पृथिव्याम् ॥ ५॥ | अर्थ- जेना हृदयमां हमेशां उत्तम एवं ज्ञानरूपी रत्न वसी रह्यु , ते माणसोनो अहिं पृथ्वीमां यश थाय ने, तथा ते पूजाने मेलवे बे, अने मेवटे ते श्रेणिक राजानी पेठे मोद मेलवे बे. ॥५॥
(इति सम्यक्त्वप्रक्रमः)
(अथ पुण्यप्रक्रमः) कांतरूपं यशोलानं, विठत्वं नामिनीसुखम् ।
पूर्ण धनं सुतं पुण्यात् , प्राप्नुयात् पूर्वसंचितात् ॥१॥ अर्थ- पूर्व संचय करेला पुण्यश्री प्राणी मनोहर रूपने, यशना लानने, विधत्ताने, स्त्रीना सुखने, संपूर्ण धनने अने पुत्रने मेलवे . ॥१॥
॥११॥
Jain Educational
For Personal and Private Use Only
y
linelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56