Book Title: Hingul Prakaran
Author(s): Shravak Bhimsinh Manek, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 49
________________ (अथ तपप्रक्रमः) खलालयैव कुष्टोप-शमनं दर्शितं यतः।लब्धा सा तपसालब्धिः,सनत्कुमारचक्रिणा ॥१॥ IN अर्थ-जेथी पोतानी खालथीज कोढनो उपशम देखाड्यो बे, ते खब्धि सनत्कुमार चक्रिए तपथी मेलवी ने. १ | वस्त्रं जलेन पूतं स्या-त्पुनस्तन्मलिनं नवेत्।तपसा च कृतः शुद्धो, देहो न स्यान्मलीमसः५ || अर्थ- वस्त्र जलथी पवित्र थाय बे, पण ते पाबु मलीन श्राय बे; पण तपश्री शुद्ध करेलु श रीर मलीन अतुं नथी. ॥२॥ दानेन नच या सिकि, मंत्रतंत्रादिचिर्न च। सिध्यति तपसा सिद्धिः,श्री बाहुबलिवकिल अर्थ-जे सिधि दानथी के मंत्रतंत्रादिकोथी पण नश्री अती, ते सिद्धि श्री बाहुबलिनी पेठे खरेखर तपस्याथी सिद्ध थाय जे. ॥३॥ तपसा दीयते कर्म, केवली कर्मणः क्षयात्। वृणुयात्तं च मुक्तिस्त्री-स्तत्र सौख्यं निरंतरम् । N अर्थ- तपथी कर्म क्ष्य प्राय , कर्मना क्यथी प्राणी केवलज्ञानी श्राय , तथा तेने मोदरूपी स्त्री नावरे , अने त्यां तेने निरंतर सुख मले .॥४॥ तंतप्यते यश्च तपोऽनिराम-मटाव्यते नैव जवार्णवं च । लंलच्यते मुक्तिकरं स सद्यो, अढप्रहारीव सुखी च लोके ॥५॥ Jain Education a l For Personal and Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56