________________
Jain Educational
शैथिल्यं विग्रहे वस्त्रे, नेत्रयुग्मे मदांधता ।
पतनं यत्र तत्रापि, मद्यं पिबेत्ततो न च ॥ २॥
- वली मद्यपान करवायी शरीरमां ने वस्त्रमां पण शिथिलता थाय बे, बन्ने नेत्रोमां मदांधपणुं थाय बे, तथा ज्यां त्यां पडवापणुं थाय बे, माटे मदिरापान करवुं नहीं. ॥ २ ॥
संततिर्नास्ति वंध्यायाः, कृपणस्य यशो न हि ।
कातरस्य जयो नैव, मद्यपस्य न सङ्गतिः ॥
॥
अर्थ- जे वंध्या स्त्रीने संतति होती नथी, कृपणने यश होतो नथी, बाकणने जीत मलती नथी, तेम मदिरापान करनार माणसने उत्तम गति मली शकती नथी. ॥ ३॥
यस्याधव माधववासुदेवः, सुवर्णदुर्गा धनदेवदत्ता ।
सा द्वारिका प्रज्वलिता च नूनं तत्रापि हेतुः किल मद्यपानम् ॥ ४ ॥ अर्थ- जे पारिका नगरीना स्वामी श्री कृष्म वासुदेव हता, तथा जेने सुवर्णनो गढ हतो, तथा जेने | कुबेरे आपी हती, ते घारिका जे खरेखर बली गई, तेमां पण मद्यपानज हेतुभूत हतुं ॥ ४ ॥
( इति मदिरापान व्यसन प्रक्रमः )
For Personal and Private Use Only
elibrary.org