Book Title: Gurutattvavinischay Part 2
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 252
________________ २४०] [स्वोपवृत्ति-गुर्जरभाषाभावानुवादयुते ‘सेविबउसा वित्ति । सेविबकुशा अपि प्रतिपद्यमानकाः ‘एवं' पुलाकवदेव कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वम् । प्रतिपन्नकास्तु जघन्यका उत्कृष्टाश्च नियमारकोटिशतपृथक्त्वं भवन्ति ॥१४३।। પ્રતિપદ્યમાન બકુશ અને પ્રતિસેવના કુશીલ પણ મુલાકની જેમ જ ક્યારેક હોય, ક્યારેક ન હોય. જે હોય તે જઘન્યથી એક, બે કે ત્રણ હોય, ઉત્કૃષ્ટથી શતપૃથકૃત્વ હોય. પ્રતિપન્ન તે જઘન્ય અને ઉત્કૃષ્ટ નિયમ કેટિશત (=અબજ) પૃથફત્વ હોય. [૧૪૩] इकाई सकसाया, सहसपुहुत्तं सिया पवज्जता । उकिट्ठियरे कोडीसहसपुहुत्तं तु पडिवन्ना ॥ १४४॥ 'इक्काइ 'त्ति । 'सकषायाः' प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कर्षतस्तु सहस्रपृथक्त्वमिति स्यात् , प्रपद्यमानाः सकपाया एकादयः सहस्रपृथक्त्वं भवन्ति । प्रतिपन्नास्तु सकषाया उत्कृष्टा 'इतरे च' जघन्याः कोटीसहस्रपृथक्त्वं भवन्ति ।।१४४॥ । પ્રતિપદ્યમાન કષાયકુશીલે ક્યારેક હય, ક્યારેક ન હોય, જે હોય તે જઘન્યથી એક, બે કે ત્રણ હોય. ઉત્કૃષ્ટથી સહસ્ત્રપૃથકત્વ હોય. પૂર્વ પ્રતિપન્ન તે ઉત્કૃષ્ટ અને घन्य अटिस * (=4) पृथत्व है।य. [१४४] । पडिवज्जंत णियंठा, बासठं जा सयं तु इकाई । खवगाणं अट्ठसयं, उवसमगाणं तु चउवन्ना ॥ १४५॥ 'पडिवज्जत 'त्ति । निर्मन्थाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कृष्टतस्तु द्विषष्टयधिकं शतम् । क्षपकानामष्टाधिक शतम् । उपशामकानां तु चतुष्पञ्चाशत् ॥१४५॥ - પ્રતિપદ્યમાન નિર્ગથે ક્યારેક હય, ક્યારેક ન હોય. જે હોય તે જઘન્યથી એક, બે કે ત્રણ હોય. ઉત્કૃષ્ટથી એક બાસઠ હોય. ક્ષેપક એકસો આઠ અને ઉપશામક ५४ य. (मने मजान से मास: थाय.) [१४५] पुवपडिवन्नया जइ, इकाई जाव सयपुहुत्तं ते । पडिवज्जंता पहाया, अट्ठसयं जाव समयम्मि ॥ १४६ ॥ 'पुव्वपडिवन्नय'त्ति । पूर्वप्रतिपन्ना यदि ते निग्रन्था भवन्ति तदा एकादयो यावत् शतपृथक्त्वम् , जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतस्तु शतपृथक्त्वमित्यर्थः । प्रतिपद्यमानाः स्नातका यदि भवन्ति तदा समये एकस्मिन्नष्टशतं यावत् , जघन्यत एको द्वौ वा त्यो वा, उत्कृष्टतस्त्वष्टशतमित्यर्थः ॥१४६।। જ સે અબજ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294