Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust
View full book text
________________
ગીતાહન ] તેમ ઈન્દ્ર, વાયુ અને મૃત્યુ એ પાંચે તેના નિયમમાં રહી પોતાનું નિયત કાર્ય કરે છે. [ ૯૧૧
भनाचारोद्भवं पापमवाच्यादिकृतं च यत् । अभक्ष्मभक्षजं दोषमस्पृश्यस्पर्शजं तथा ॥ ३४ ॥ ज्ञानाज्ञानकृतं नित्यमिन्द्रियजनितं च यत् । तत्सर्व माशमायाति गीतापाठेन तत्क्षणात् ॥३५॥ सर्वत्र प्रतिभोका च प्रतिगृह्य च सर्वशः । गीतापाठं प्रकुर्वाणो न लिप्येत कदाचन ॥३६॥ रत्नपूर्णी महीं सी प्रतिगृह्याविधानतः । गीतापाठेन चैकेन शुद्धस्फटिकवत्सदा ॥३७॥ यस्यान्तःकरणं नित्यं गीतायां रमते सदा । स साग्निकः सदा जापी क्रियावान् स च पण्डितः ॥३८॥ दर्शनीयः स धनवान् स योगी ज्ञानवानपि । स एव याज्ञिको याजी सर्ववेदार्थदर्शकः ॥३९॥ गीतायाः पुस्तकं यत्र नित्यपाठश्च वर्तते । तत्र सर्वाणि तीर्थानि प्रयागादीनि भूतले ॥४०॥ निवसन्ति सदा देहे देहशेषेऽपि सर्वदा । सर्वे देवाश्च ऋषयो योगिनो देहरक्षकाः ॥४१॥ गोपालो बालकृष्णोऽपि नारदध्रुवपार्षदैः । सहायो जायते शीघ्र यत्र गीता प्रवर्तते ॥ ४२ ॥ यत्र गीताविचारश्च पटनं पाठनं तथा । मोदते यत्र भगवान् कृष्णो राधिकया सह ॥४३॥
श्रीभगवानुवाच । गीता मे हृदयं पार्थ गीता मे सारमुत्तमम् । गीता मे ज्ञानमत्युग्रं गीता मे ज्ञानमव्ययम् ॥४४॥ गीता मे चोत्तम स्थानं गीता मे परमं पदम् । गीता मे परमं गुह्यं गीता मे परमो गुरुः ॥४५॥ गीताश्रयेऽहं तिष्ठामि गीता मे परमं गृहम् । गीताज्ञानं समाश्रित्य त्रिलोकी पालयाम्यहम् ॥४६॥ गीता मे परमा विद्या ब्रह्मरूपा न सशयः । अर्द्धमात्रा परा नित्यमनिर्वाच्यपदात्मिका ॥४॥ गोतानामानि वक्ष्यामि गुह्यानि भृणु पाण्डव । कीर्तनात्सर्वपापानि विलयं यान्ति तत्क्षणात् ॥४८॥ गङ्गा गोता च गायत्रो सीता सत्या सरस्वती । ब्रह्मवल्लो ब्रह्मविद्या त्रिसन्ध्या मुक्तिगेहिनी ॥४९॥ अर्द्धमात्रा चिदानन्दा भवघ्नो भ्रान्तिनाशिनी । वेदत्रयी परानन्दा तत्त्वार्थज्ञानमञ्जरी ॥५०॥ इत्येतानि जपेन्नित्यं नरो निश्चलमानसः । ज्ञानसिद्धि लभेन्नित्यं तथान्ते परमं पदम् ॥ ५१ ॥ पाठेऽसमर्थ. सम्पूर्णे तदधै पाठमाचरेत् । तवा गोदान पुण्यं लभते नात्र सशयः ॥५२॥
त्रिभाग पठमानस्तु सोमयागफलं लभेत् । षडश जपमानस्तु गङ्गास्नानफलं लभेत् ॥५३॥ तथाध्यायद्वयं नित्यं पठमानो निरन्तरम् । इन्द्रलोकमवाप्नोति कल्पमेकं वसेद् ध्रुवम् ॥५४॥ एकमध्यायकं नित्यं पठते भक्तिसश्युतः । रुद्रलोकमवाप्नोति गणो भूत्वा वसेञ्चिरम् ॥५॥ अध्यायाध च पादं वा नित्यं यः पठते जनः । प्राप्नोति रविलोकं स मन्वन्तरसमाः शतम् ॥५६॥ गीतायाः प्रलोकदशकं सप्तपञ्चचतुष्टयम् । त्रिव्येकमेकमध वा श्लोकानां यः पठेन्नरः । चन्द्रलोकमवाप्नोति वर्षाणामयुतं तथा ॥५॥ गोतार्थमेकपादं च श्लोकमध्यायमेव च स्मरस्त्यक्त्वा जनो देहं प्रयाति परमं पदम ॥५॥ गीतार्थमपि पाठं वा भृणुयादन्तकालतः । महापातकयुक्तोऽपि मुक्तिभागी गवेजनः ॥५९॥ गीतापुस्तकसयुक्तः प्राणा५स्त्यक्त्वा प्रयाति यः । स वैकुण्ठमवाप्नोति विष्णुना सह मोदते ॥६॥ . गीताध्यायसमायुक्तो मृतो मानुषतां व्रजेत् । गीताभ्यास पुनः कृत्वा लभते मुक्ति मुत्तमाम् ॥३१॥ गीतेत्युच्चारसयुक्तो म्रियमाणो गति लमेत् । यदाकर्म च सर्वत्र गीतापाटप्रकीर्तितम् । तत्तत्कर्म च निर्दोष भृत्वा पूर्णत्वमाप्नुयात् ॥६२॥ पितृनुद्दिश्य यः श्राद्ध गीतापाठं करोति हि । सन्तुष्टाः पितरस्तस्य निरयाद्यान्ति स्वर्गतिम ॥६॥ गीतापाठेन सन्तुष्टाः पितरः श्राद्धतपिताः । पितृलोकं प्रयान्त्येव पुत्राशीर्वादतत्सराः ॥६॥ गीतापुस्तकदानं च धेनुपुन्छसमन्वितम् । कृrग च तद्दिने सम्यक कृतार्थो जायते जनः ॥६५॥ पुस्तक हेमसयुक्तं गीतायाः प्रकरोति यः । दत्वा विप्राय विदुषे जायते न पुनभवम् ॥६६॥ शतपुस्तकदानं च गीतायाः प्रकरोति यः । स याति ब्रह्मसदनं पुनरावृत्तिदुलभम् ॥६॥ गीतादानप्रभावेण सप्तकल्पमिताः समा । विष्णुलोकमवाप्यान्ते विष्णुना सह मोदते ॥६॥ सम्यक्त्वा च गीतार्थे पुस्तकं य: प्रदापयेत् । तस्मै प्रोतः श्रोभगवान् ददाति मानसेप्सितम् ॥६९॥ देहं मानुषमाश्रित्य चातुवर्येषु भारत । न शृणोति न पठति गोताममृतरूपिणीम् । हस्तात्त्यक्त्वामृत. प्राप्तं स न। विषमश्नुते ॥७॥ जनः ससारदुःखा” गीताज्ञानं समालमेत् । पीत्वा गीतामृतं लोके लम्चा भक्ति सुखीभवेत् ॥१॥
P
-

Page Navigation
1 ... 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078