Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust

View full book text
Previous | Next

Page 1048
________________ ગીતાદેહન ) અને જેમ સ્વમમ ભાસતા રમતન્યથી અભિન્ન છે તેમ પિતૃકાદિ, [ ૯૯ - ॥ ॐ तत्सत् । श्रीगीतादोहन या तत्त्वार्थदीपिका श्लोकसूचि - क्रम अ-का ... १६ ... 10 २८ ॐ इत्येकाक्षरं ब्रह्म * नन्मदिति निर्देशो - ૧૮ ૧૨ ૧૭ ૨૫ १८२५ 11 E अ-त्रो० क्रम लोकपाद २८ अनन्तविजयं राजा ... १३ २९ अनन्तश्चास्मि नागानाम ... 123 ३० अनन्यचेताः सततम् ३१ अनन्याश्चिन्तयन्तो माम् ३२ अनपेक्षः शुचिर्दक्षः ३३ अनादित्वान्निर्गुणत्वात् ३४ अनादिमध्यान्तमनन्तवीर्य ३५ अनाधितः कर्मफलम् ३६ अनिष्टमिटं मिश्रं च ३७ अनुगकरं वाक्यम् ३८ अनुबन्ध क्षयं हि साम् ३९ अनेकचित्तविभ्रान्ताः ... 3 3 ४० अनेकवाहूदरबक्रनेत्रम् ... १२४ ४१ अनेकवस्त्रनयनम् ... २ 33 ४२ अन्तकाले च मामेव ४३ अन्तवतु फलं तेषाम् १४२ ४४ अन्तवन्त इमे देहाः 10 ४२ ४५ अन्नाद्भवन्तिभूतानि ४६ अन्ये च बहवः शूराः ४७ अन्ये त्वेवमजानन्त ४८ अपरं भवतो जन्म ४९ अपरे नियताहाराः ૧૨ ૧૩ ५० अपरेयमितस्त्वन्याम् ५१ अपर्याप्तं तदस्माकं ૧ ૪૧ ५२ अपाने जुहति प्राणम् ५३ अपि चेत्सुदुराचारो ... ८४ ५४ अपि चेदसि पापेभ्यः ५५ अप्रकाशोऽप्रवृत्तिश्च ... १८ १४ ५६ अफलाकाक्षिभिर्यको १३ ११ ५७ अभयं सत्त्वसशुद्धिः ५८ अमिसन्धाय तु फलम् १ अकीतिं चापि भृतानि २ अक्षरं ब्रह्म परमम् ३ अक्षराणामकारोऽस्मि ४ अग्निज्योतिरहः शुक्लः ५ अच्छेद्योऽयमदाह्योऽयम् ६ अजोऽपि सन्नव्ययात्मा ७ अज्ञश्चाश्रद्दधानश्च ८ अत्र शूरा महेप्यासा ९ अथ केन प्रयुक्तोऽयम् १० अथ चित्तं समाधातुम् ११ अथ चेत्त्वमिमं धर्म्यम् १२ अथ चैनं नित्यजातम् १३ अथवा योगिनामेव १४ अथवा वहुनतेन १५ अथ व्यवस्थितान्दृष्ट्वा १६ अथैतदप्यशक्तोऽसि १७ अदृष्टपूर्व हृषितोऽस्मि १८ अदेशकाले यद्दानम् १९ अद्वेष्टा सर्वभूतानाम् २० अधर्म धर्ममिति या २१ अधर्माभिभवात्कृष्ण २२ अधश्चोर्चे प्रस्तास्तस्य २३ अधिभूतं क्षरो भावः २४ अधियज्ञः कथं कोऽत्र २५ अधिष्ठानं तथा कर्ता २६ अध्यात्मज्ञाननित्यत्वम् २७ अभ्येष्यतेचय इमम् G ૩ ૧૪ - + ૨૫ < < . ૧૮ ૩૨ १५ २ . - ६

Loading...

Page Navigation
1 ... 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078