Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust

View full book text
Previous | Next

Page 1041
________________ १२] इहं चेदशकद्वोर्ल्ड' प्राक्शरीरण वेस्रसः । [ श्री महालय गीतामाश्रित्य बहवे। भभुजो जनकादयः । निधेतकल्मषा लोके गतास्ते परमं पदम् ॥७२॥ गीतासु न विशेषोऽस्ति जनेषूच्चावचषु च । ज्ञानेष्वेव समग्रेषु समा ब्रह्मस्वरूपिणी ॥७३॥ योऽभिमानेन गण गोतानिन्दा करोति च । स याति नरकं घोरं यावदाभतसंप्लवम् ॥७४॥ अहङ्कारेण मूढात्मा गीतार्थ नैव मन्यते । कुम्भीपाकेषु पच्येत यावत्कल्पक्षयो भवेत् ॥७५॥ गीतार्थ वाच्यमान यो न शृणोति समीपतः । स शूकरभवां योनिमनेकामधिगच्छति ॥६॥ चौर्य कृत्वा च गीतायाः पुस्तकं यः समानयेत् । न तस्य सफल किञ्चित् पठनं च वृथा भवेत् ॥७॥ यः श्रवा नैव गोतार्थ मोदते परमार्थतः । नव तस्य फलं लोके प्रमत्तस्य यथा श्रमः ॥८॥ गीतां श्रत्वा हिरण्यं च भोज्यं पट्टाम्बरं तथा । निवेदयेत् प्रदानार्थ प्रीतये परमात्मनः ॥७९॥ वाचकं पूजयेद्भक्त्या द्रव्यवस्त्राद्युपस्करैः । अनेकबहुधा प्रीत्या तुष्यतां भगवान् हरिः ॥८॥ सूत उवाच । माहात्म्यमेतद्गीतायाः कृष्णप्रोक्तं पुरातनम् । गीतान्त पठते यस्तु यथोक्तफलभाग्भवेत् ॥८१॥ गीतायाः पठनं कृत्वा माहात्म्यं नैव य: पठेत् । वृथा पाठफलं तस्य श्रम एव ह्युदाहृतः ॥८२॥ एतन्माहात्म्यस युक्तं गीतापाठं करोति यः । श्रद्धया यः शृणोत्येव परमा गतिमाप्नुयात् ॥८३॥ श्रुत्वा गीतामर्थयुक्तां माहात्म्यं यः शृणोति च । तस्य पुण्यफलं लोके भवेत् सवसुखावहम् ॥८४॥ इति श्रीवैष्णवीयतन्त्रसारे श्रीमद्भगवद्गीतामाहात्म्यं सम्पूर्णम् । भारतादधिनिम यगोनानिमस्तिस्य च । सारमुय कृष्णेन अर्जुनस्य मुखे धृतम् ॥६॥ मलनिर्वाचन पुश्सां गङ्गास्नानं दिने दिने । सकृद्रोताम्भसि स्नान ससारमलनाशनम् ॥७॥ गीतानामसहस्रेण स्तवराजो विनिर्मितः । यस्य कुक्षौ च वर्तत सोऽपि नारायणः स्मृत ॥८॥ सर्ववेदमयी गीता सर्वधर्ममयो मनुः । सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥९॥ पादस्याप्यर्धपादं वा श्लोक लोकाधमेव वा। नित्यं धारयते यस्तु स मोक्षमधिगच्छति ॥१०॥ कृष्णवृक्षसमुद्भता गीतामृतहरीतकी। मानुपैः किं न खाद्येत कलौ मलविरेचिनी ॥११॥ गङ्गा गीना तथा भिक्षुः कपिलाश्वत्थसेवनम् । वासरं पद्मनाभस्य पावनं किं कलौ युगे ॥१२॥ गीता सुगीता कतव्या किमन्यः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनि:मृता ॥१३॥ आपदं नरकं घोरं गीताध्यायी न पश्यति ॥ १४ ॥ इति श्रीस्कन्दपुराणे श्रीमद्भगवद्गीतामाहात्म्य समाप्तम् । ___ॐ तत्सत् । गीताशास्त्रमिदं पुण्य पठेत्प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयोकादिवर्जितः ॥१॥ गोताध्ययनशीलस्य प्राणायामपरस्य च । नव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥२॥ मलनिर्मोचनं पुश्सां जलस्नानं दिने दिने । सकुनीताम्भसि स्नानं सश्सारमलनाशनम् ॥३॥ भारतामृतसवस्वं विष्णुवक्त्राद्विनिःसृतम् । गीतागडोदकं पीत्वा पुनर्जन्म न विद्यते ॥४॥ सर्वोपनिषदो गावो दाग्धा गोपालनन्दनः । पार्थो वस्सः सुधीर्मोक्ता दुग्धं गीतामृतं महत् ॥५॥ श्रीभगवानुवाच । न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मवास्ति निरामयम् । नैकमस्ति न च द्वित्वं सच्चित्कारं विजम्भते ॥१॥ गीतासारमिदं शास्त्रं सर्वशास्त्रसुनिश्चितम् । यत्र स्थितं ब्रह्मज्ञानं वेदशास्त्रसुनिश्चितम् ॥२॥ इदं शास्त्रं मया प्रोक्तं गुह्यवेदार्थदर्पणम् । यः पठेत्प्रयतो भत्वा स गच्छेद्विष्णुशाश्वतम् ॥३॥ एतत्पुण्य पापहरं धन्यं दुःखप्रणाशनम् । पठाः शृण्वतां वापि विष्णोर्माहात्म्यमुत्तमम् ॥४॥ अधदशपुराणानि नवव्याकरणानि च । निर्मथ्य चतुरों वेदान् मुनिना भारतं कृतम् ॥५॥ गीता सुगीता कर्तव्या किमन्यैः शास्त्रसग्रहैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥१॥ सर्वशास्त्रमयी गीता सवदेवमयो हरिः । सर्वतीर्थमयो गङ्गा सर्व वेदमयो मनुः ॥२॥ गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते । चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ ३ ॥ भारतामृतसर्वस्वं गीताया मथितस्य च । सारमुद्धत्य कष्णेन अर्जुनस्य मुखे हुतम् ॥४॥ इति श्रीमहाभारते श्रीमद्भगवद्गीतामाहात्म्यं सम्पूर्णम् ॥

Loading...

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078