Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust

View full book text
Previous | Next

Page 1039
________________ भयादिन्द्रश्च यायश्च मत्युवितिं पश्चमः ॥ ४. [श्री गीतमा ॥ ॐ तत्सत् ॥ श्री गीतामाहात्म्य गीताशाने मनिास्ति सर्व तनिष्फलं जगुः । भौनक उवाच । धिक तप ज्ञानदातारं व्रतं निष्ठां तपो यशः ॥१४॥ गीतायाश्चैव माहात्म्यं यथावस्मृत मे वद । गीतार्थपटनं नास्ति नाधमस्तत्परो जनः । पुरा नारायणक्षेत्र व्यामेन मुनिनोदितम् ॥ १ ॥ गीतागीतं न यज्ज्ञानं तहियासुरसम्भवम् ॥१८॥ तन्मोघं धर्मरहित वेदवेदान्तसहितम् । मृत उवाच। तस्माद्धर्ममयी गीता सर्वज्ञान प्रयोजिका । भद्रं भगवता पृष्ट यद्धि प्रातमं परम् । सर्वशास्त्रसारभता किशुद्धा सा विशिष्यते ॥ १९॥ शक्यते केन नद्रव गोतामाहाम्भ्यमुत्तमम् ॥२॥ योऽधीचे विष्णुपर्वाहे गीता श्रीहरिवासरे । कृष्णो जानाति वै सम्यक् के च कुन्तीसुतः फलम् । स्वपजाग्रचलंस्तिष्टञ्छत्रुभिर्न स होयते ॥२०॥ व्यामो वा म्यासपुत्रो वा याज्ञवल्क्योऽथ मैथिलः ॥३॥ शालग्रामशिलायां वा देवागारे शिवालये। अभ्ये श्रवणतः श्रवा लेश मोतयन्नि च । तीर्थ नद्यां पठन् गीतां सौभाग्यं लभते ध्रुवम् ॥२१॥ तस्मारिकच्चिद्वदाम्यत्र व्यासम्यास्यान्मया शतम् ॥ ४॥ देवकीनन्दनः कृष्णो गीपाटेन तुष्यति । सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । यथा न वेदैनिन यजतीर्थवतादिभिः ॥ २२ ॥ . पार्थो कप: मुधीर्भोक्ता दुग्धं गीतामृत महत ॥५॥ गीताधीता च येनापि भक्तिभावन चोत्तमा । सारथ्यमर्जुनस्यादौ कुर्वन् गीतामृतं ददौ । वेदशास्त्रपुराणानि तेनाधीतानि सर्वशः ॥ २३ ॥ लोकत्रयोपकाराय तस्मे कृष्णात्मने नमः ॥६॥ योगिस्थाने सिद्धपीठे शिलाग्रे सत्सभासु च । ससारसागरं घोरं तर्तुमिच्छति यो नरः । यज्ञे च विष्णुभक्ताने पठन् सिद्धि परां लभेत् ॥२४॥ गीतानावं समासाद्य पार यातु सुखेन सः ॥७॥ गीतापाठं च श्रवणं यः करोति दिने दिने । गीताज्ञानं श्रुत नेव सदवाभ्यासयोगतः। । कतवो वाजिमेधादाः कृतास्तेन सदक्षिणाः ॥२५॥ मोक्षमिच्छति मूढारमा याति बालकहास्यताम् ॥८॥ यः शृणोति च गीतार्थ कीतयत्येव यः परम् । ये भवन्ति पटन्त्येव गीताशास्त्रमहनिशम् । श्रावयेच्च परार्थ वै स प्रयाति परं पदम् ॥ २६॥ न ते वे मानुषा ज्ञेया देवरूपा न स शयः ॥९॥ गीतायाः पुस्तकं शुद्धं योऽपयत्येव सादरात् । गीताज्ञानेन सम्बोधं कृष्णः प्राहार्जुनाय वै। विधिना भक्तिभावेन तस्य भार्याप्रिया भवेत् ॥२४॥ भक्तित्त्वं पर तत्र सगुणं चाथ निर्गुणम् ॥१०॥ यशः सौभाग्यमारोग्यं लभते नात्र सशयः। सोपानाष्टादशेरेव भुक्तिमुक्तिसमुच्छितः । दयितानां प्रियो भूत्वा परमं सुखमश्नुते ॥ २८ ॥ क्रमशः चित्तशुद्धिः स्यात्प्रेमभवत्यादिकर्मसु ॥१॥ अमिचारोद्भवं दुःखं वरशापगतं च यत् । साधु गीताम्भसि स्नान ससारमलनाशनम् । नोपसपन्ति तत्रैव यत्र गीताचंनं गृहे ॥२९॥ श्रद्धाहीनस्य तत्कार्य हस्तिस्नानं यथैव तत् ॥१२॥ तापत्रयोद्भवा पीडा नैव व्याधिर्भवेक्वचित् । गीतायाश्च न जानाति पठन नैव पाठनम् । न शापो नैव पापं च दुर्गतिर्नरकं न च ॥३०॥ स एव मानुषे लोके मोधकर्मकरो भवेत् ॥१३॥ विस्फोटकादयो देहे न बाधन्ते कदाचन । यस्माद्गीतां न जानाति नाधमस्तस्परो जनः । । लभेत् कृष्णपदे दा भक्ति चाव्यभिचारिणीम् ॥३१॥ धिक् तस्य मानुषं देह विज्ञानं कुलशीलताम् ॥१४॥ जायते सततं सख्यं सर्वजीवगणैः सह । गीतार्थ न विजानाति नाधमस्तस्परो जनः । प्रारब्धं भुञ्जतो वापि गीताभ्यासरतस्य च ॥३२॥ धिक्छरीर शुभं शीलं विभवं तद्गृहाश्रमम् ॥१५॥ स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते । गीताशास्त्रं न जानाति नाधमस्तस्परो जनः । महापापादिपापानि गीताध्यायी करोति चेत् । चिक् प्रारब्धं प्रतिष्ठां च पूजां मानं महत्तमम् ॥१६॥ न किचित् स्पृश्यते तस्य नलिनीदलमम्भसा ॥३३॥

Loading...

Page Navigation
1 ... 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078