________________
भयादिन्द्रश्च यायश्च मत्युवितिं पश्चमः ॥ ४.
[श्री गीतमा
॥ ॐ तत्सत् ॥ श्री गीतामाहात्म्य
गीताशाने मनिास्ति सर्व तनिष्फलं जगुः । भौनक उवाच ।
धिक तप ज्ञानदातारं व्रतं निष्ठां तपो यशः ॥१४॥ गीतायाश्चैव माहात्म्यं यथावस्मृत मे वद ।
गीतार्थपटनं नास्ति नाधमस्तत्परो जनः । पुरा नारायणक्षेत्र व्यामेन मुनिनोदितम् ॥ १ ॥
गीतागीतं न यज्ज्ञानं तहियासुरसम्भवम् ॥१८॥
तन्मोघं धर्मरहित वेदवेदान्तसहितम् । मृत उवाच।
तस्माद्धर्ममयी गीता सर्वज्ञान प्रयोजिका । भद्रं भगवता पृष्ट यद्धि प्रातमं परम् ।
सर्वशास्त्रसारभता किशुद्धा सा विशिष्यते ॥ १९॥ शक्यते केन नद्रव गोतामाहाम्भ्यमुत्तमम् ॥२॥ योऽधीचे विष्णुपर्वाहे गीता श्रीहरिवासरे । कृष्णो जानाति वै सम्यक् के च कुन्तीसुतः फलम् । स्वपजाग्रचलंस्तिष्टञ्छत्रुभिर्न स होयते ॥२०॥ व्यामो वा म्यासपुत्रो वा याज्ञवल्क्योऽथ मैथिलः ॥३॥ शालग्रामशिलायां वा देवागारे शिवालये। अभ्ये श्रवणतः श्रवा लेश मोतयन्नि च ।
तीर्थ नद्यां पठन् गीतां सौभाग्यं लभते ध्रुवम् ॥२१॥ तस्मारिकच्चिद्वदाम्यत्र व्यासम्यास्यान्मया शतम् ॥ ४॥ देवकीनन्दनः कृष्णो गीपाटेन तुष्यति । सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
यथा न वेदैनिन यजतीर्थवतादिभिः ॥ २२ ॥ . पार्थो कप: मुधीर्भोक्ता दुग्धं गीतामृत महत ॥५॥ गीताधीता च येनापि भक्तिभावन चोत्तमा । सारथ्यमर्जुनस्यादौ कुर्वन् गीतामृतं ददौ ।
वेदशास्त्रपुराणानि तेनाधीतानि सर्वशः ॥ २३ ॥ लोकत्रयोपकाराय तस्मे कृष्णात्मने नमः ॥६॥
योगिस्थाने सिद्धपीठे शिलाग्रे सत्सभासु च । ससारसागरं घोरं तर्तुमिच्छति यो नरः ।
यज्ञे च विष्णुभक्ताने पठन् सिद्धि परां लभेत् ॥२४॥ गीतानावं समासाद्य पार यातु सुखेन सः ॥७॥
गीतापाठं च श्रवणं यः करोति दिने दिने । गीताज्ञानं श्रुत नेव सदवाभ्यासयोगतः। ।
कतवो वाजिमेधादाः कृतास्तेन सदक्षिणाः ॥२५॥ मोक्षमिच्छति मूढारमा याति बालकहास्यताम् ॥८॥
यः शृणोति च गीतार्थ कीतयत्येव यः परम् । ये भवन्ति पटन्त्येव गीताशास्त्रमहनिशम् ।
श्रावयेच्च परार्थ वै स प्रयाति परं पदम् ॥ २६॥ न ते वे मानुषा ज्ञेया देवरूपा न स शयः ॥९॥
गीतायाः पुस्तकं शुद्धं योऽपयत्येव सादरात् । गीताज्ञानेन सम्बोधं कृष्णः प्राहार्जुनाय वै।
विधिना भक्तिभावेन तस्य भार्याप्रिया भवेत् ॥२४॥ भक्तित्त्वं पर तत्र सगुणं चाथ निर्गुणम् ॥१०॥
यशः सौभाग्यमारोग्यं लभते नात्र सशयः। सोपानाष्टादशेरेव भुक्तिमुक्तिसमुच्छितः ।
दयितानां प्रियो भूत्वा परमं सुखमश्नुते ॥ २८ ॥ क्रमशः चित्तशुद्धिः स्यात्प्रेमभवत्यादिकर्मसु ॥१॥ अमिचारोद्भवं दुःखं वरशापगतं च यत् । साधु गीताम्भसि स्नान ससारमलनाशनम् ।
नोपसपन्ति तत्रैव यत्र गीताचंनं गृहे ॥२९॥ श्रद्धाहीनस्य तत्कार्य हस्तिस्नानं यथैव तत् ॥१२॥ तापत्रयोद्भवा पीडा नैव व्याधिर्भवेक्वचित् । गीतायाश्च न जानाति पठन नैव पाठनम् ।
न शापो नैव पापं च दुर्गतिर्नरकं न च ॥३०॥ स एव मानुषे लोके मोधकर्मकरो भवेत् ॥१३॥
विस्फोटकादयो देहे न बाधन्ते कदाचन । यस्माद्गीतां न जानाति नाधमस्तस्परो जनः । । लभेत् कृष्णपदे दा भक्ति चाव्यभिचारिणीम् ॥३१॥ धिक् तस्य मानुषं देह विज्ञानं कुलशीलताम् ॥१४॥ जायते सततं सख्यं सर्वजीवगणैः सह । गीतार्थ न विजानाति नाधमस्तस्परो जनः ।
प्रारब्धं भुञ्जतो वापि गीताभ्यासरतस्य च ॥३२॥ धिक्छरीर शुभं शीलं विभवं तद्गृहाश्रमम् ॥१५॥
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते । गीताशास्त्रं न जानाति नाधमस्तस्परो जनः ।
महापापादिपापानि गीताध्यायी करोति चेत् । चिक् प्रारब्धं प्रतिष्ठां च पूजां मानं महत्तमम् ॥१६॥ न किचित् स्पृश्यते तस्य नलिनीदलमम्भसा ॥३३॥