Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 367
________________ 312 EPIGRAPHIA INDICA. [VoL. XI. 42 य च । उत्तरतो लवणखेडवर्मनी । रदुहत्रयात् सुनेवीग्रामगामिनो ततो सेहतंगपर्व43 तं मध्ये कृत्वा वैराग्रामग्रामिनी ॥ इने चत्वार आघाटनाः प्रमाणं अमोपां' आघाटनानां मध्ये प्रा(अ)44 स्मइंशजैरन्यैश्च भावि[भूमिपालैश्च केनापि गुंदकूर्चायां श्रीलोकपाखें वपुष्यं' न याचनीयं । अस्मदंशे य45 दा क्षोणे यः कोपि नपतिर्भवत्तस्याहं करे लग्न: शासनं न व्यतिक्रमे ॥१ वहुभिर्वसुधा भुक्त्वा राजभि: स46 गरानियस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥२ बोण्याहुरपि दानानि गाव: पृथ्वों सरस्वती [*] 47 पासप्तम फलमित्येते" दोहवाहनिवेदने ॥३ सर्वेषामेव दानानां एकजन्मानुकं" फल । हाट कक्षित 48 तिगौरीणां सप्तजन्मुकं फलम् ॥४ यावंति सस्यमूलानि गोरोमाणि च संख्यया [*] नरस्तावति व[ष]णि स्व49 गर्गे तिष्ठति भूमिदः ॥५ तडागानां सहश्रेणाव[मे]धशतेन च । गवां कोटिप्रदा ने]न . भूमिहर्ता न शुध्यति ॥६ 50 सत्यं चैव हुतं चैव यत्किंचिद्दर्मासंचितं । अर्धागलेन सोमायां हरणेन प्रनस्यति ७ न्यायनोपाजि-24 51 ता भूमी अन्यायेनोपहारिता । हरंतो हारतश्चापि गहनत्यात्मपमं कुलं ॥ भूमी यः प्रतिगङ्गाति य52 स्तु भूमी प्रयच्छति । उभौ तौ पुण्यकर्माणो नियतो स्वर्ग गामिनौ ॥ यानीह दत्तानि पुरा नरेन्द्र: 53 दानानि धर्थियसस्कराणि । निर्माल्यवंत:प्रतिमानि तानि को नाम साधुः पुनराददैतु ॥१० • Read गामिनी. • Read मध्येऽस्म. • Read व्यतिक्रमेत्. n Read सगरादिभिः । यस्य. Is Read "निवेदन: 18 Read फलं. 1 Read सहधेश चाव * Rend °भीपातिा . 27 Read प्रघ्नन्त्यामध. 0 Read भूमि. - Read यशस्कराणि. 1 Read 'वयं. • Read इमे. - Read बहपुष्पं. 10 Read ब . W Read रति. 10 Read दानानामे. " Read जम्मानुग. 2 Read सीमाया. 3 Read भूमिरन्यायेना. B Read भूमिं. 1 Read नियतं. * Read वान्त. Read तत:. 5 Rend अमीषामा . • Read भवेत् । एतस्या. n Read भुक्ता. - Read फलन्त्येते. Read नुगं. 20 Read "वन्ति . 23 Read प्रणा श्यति. 2 Read हारयन्तोऽपि 20 Read हाति. - Readनईन्ट्री ss Read राददौत.

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438