Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 376
________________ No. 33.] INSCRIPTIONS OF THE REDDIS OP KONDAVIDO. 34 पुत्रं पदकोमटींद्रो विश्वाणने कर्णम35 सूतपुत्र । वैमाभिधानं सुगु36 णैकधानं पाधोनिधि धमिवौ[ष]37 धीनां । [8*] 'वाटिदुंदुभिभावति' 38 कलयतो निर्धातरावं रिपू39 न् नामानि द्रुतमर्जुनस्य जपतो 40 यस्याजिगांडीविनः । संग्रामोपप41 दानि तानि भवतां रक्षाकते सर्वदा वये-' 42 तामिति बोधयंत्यधिपतीन् धीयं43 विणो मंत्रिणः । [9*] श्रीशैले स्थिरमूल44 तामुपगता वृध्विं कुमाराचले पं. 45 चारामतले प्रतानसुषमा सिंहा South Face. 46 चलेंद्रे ततः । श्रीकूमें पुरुषोत्त47 मे कुसुमिता यध्धर्मकीर्तोलता 48 काश्यां विश्वपतेः पुरः फलवती नित्यो49 पहारोचितं । [10] अभिमन्युकरग्राधा50 मुत्तरां खापुत्रिकां । नर्तय51 त्याहवे रंगे यः संग्रामधनं52 जयः । [11] प्रश्रांतं गृहराजसौध53 निवसमक्ष्मीकराभ्यंतरक्रीडांभो• 54 रुहतामवंतनटनप्रस्तावविस्ता 55 रितः । वायुः केसरवासनासुर66 "बितो यस्यार्थिचिंतामणेा67 गाचामति दानकेलिजनित स्वेदां58 भसां जालकं । [12*] सप्तसंतानव59 त्यासोद्येन सर्वसहेत्यलं । स्पर्धये60. व धृताः कोा गर्भे लोकाचतुर्दश । [13] 1 Read तानं पाथीनिधिर्नाथ. Read widto. * The anusvāra stando at the beginning of the next line. • Read वृद्धि • Read यजमकीर्विवा• Read भिती यस्यार्षि. The anu svara stands at the beginning of the next line

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438