Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 385
________________ 330 EPIGRAPHIA INDICA. [VoL. XI. 6 सव्येक्षणं हरेः । पालंबनं चकोराणाममरायुप्कर महः (1) [*] "पौत्र7 स्तस्य पुरुरवा बुधसुतस्तस्यायुरस (स्था)त्मज: संजच्ने नहुपी यया8 तिरभवत्तस्माच्च पूरुस्ततः । तदंशे भरतो बभूव मु(न्)पतिस्तत्संत9 तौ शंतनुस्तत्तुर्यो विजयोभिमन्युरुदत्तस्मात्परि(री)क्षित्तत[: ॥५"] 10 'नंदस्तस्याष्टमोभूत्समजनि नव[म]स्तस्य राजश्वळिक्ष्माषत्म11 सप्तम[:] श्रीपतिरुचिरभवदाजपूर्वो नरेंद्रः । तस्यासीहिज्ज[]12 द्रो दशम इह नृपो वीरहेम्माकिरायस्तात्रीयोको मुरारौ क13 तनतिरुदभूत्तस्य मायापरोषः' (n) [*] 'तत्तुर्योजनि तातपिनम14 महीपालो निजालोकनत्रस्तामित्रगणस्ततोजनि हरं दुर्गा15 णि सप्ताहितात् । अङ्केन स सोमिदेवनृपतिस्तस्यैव जज्ञ(ञ) सु16 तो वीरो राघवदेवराडिति तत[:"] श्रीपिबमोभून (व्र)पः । () [*] 'पारवोटि17 ननरीविभोरभूदस्य ब(बु)कधरणीपतिस्मृतः । येन सावन18 सिंहराज्यमप्येधमानमहसा स्थिरीकृतं (1) [*] "स्व:कामिनी' स्वत19 मुकातिभिर[*]क्षिपंती बुक्कावनीपतिलको बुधकल्पशाखी । क20 ल्याणिनी कमलनाभ इवाद्धिकन्या बलांबिकामुदवहहहु21 मान्यशीला (1) [*] "सुतेव कलशांबुधेः सुरभिळाशुगं माधवाल्क22 मारमिव शंकरात्कुलमहीतत: कनाका । जयंतममरप्रभी Second Plate; First Side. 23 रपि शचीव बुक्काधिपारच्छ्रतं" जगति बल्लमालभत रा24 मराज मुतं (1) [१०] "सहस्रस्मप्तत्या सहितमपि यसिंधुजनुषां 25 सपादस्यानीकं समिति भुजशौर्येण महता । विजित्यादत्ते. 26 स्मादवनिगिरिदुर्ग विभुतया विधूतेंद्रः कासप्युडयमपि 27 विद्राव्य सहसा (1) [११] "कंदनवोलिदुर्गमुरुकंदकद[भ्युदयो बा[हु]ब28 लेन यो बहुतरेण विजित्य हरेः । सब्रिहितस्य तत्र चरणांभु(बु). 29 षु भक्ततया ज्ञातिभिरर्षितं सुधयति सा निशेव्य विषं (1) [१२] "श्री . Read 'युफर. • Metres Sragdhari - Read 'पुरोशः 10 Read parafarite 1. Metro: Prithvi, " Bend 'पाचुतं. - Read रविं . Metre: śårdūlavikridita • Read "वचिक्कापस्तत् • Read हरन्. " Metre::Vasantatilaka. " Rend °महीमतः 1 Metre : sikharin " Rend. निषिव्य. • Read नाषी. • Read °तायौकी. • Metre : Rathoddhata. Bend स्व:कामिनीः ॥ Read "भिकन्या. " Boad कन्धका. Metre : Sailasikbi. " Metre: Indrarajri.

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438