Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 388
________________ No. 34.] MAREDAPALLI GRANT OF SRI-RANGARAYA II. 30 रामराजक्षितिपस्य तस्य चिंतामणरवि(र्थि) कदंबकानां । [ल]31 क्ष्मी[रि वांभोरुहलोचनस्य लकांबिकामुष्थ महिष्यलासी32 त (1) [१३*] 'तस्याधिकैस्समभवत्तनयस्तपोभिश्थीरंगराजन33 पतिशशिवशंदी[प:] । आसन् समुल्लसति धामति यस्य चि34 च नेवाणि वैरिसुदशां च [नि रंजनानि (॥) [१४*] "सती तिरुमुला (मला) बि. 35 का चरितलीलयारुंधतोप्रथामपि तितिक्षया वसुमतो. 36 यशो रूंधतीं । हिमांशुरि[व] रोहिणी हृदयहारिणों सग(हु)णे37 रमोदत सधर्मिणीमयमवा प्य*] वीराग्रणी: (1) [१५] 'रचितनयविचा38 र(र) रामराज च धीरं वरतिरुमलरायं वेंकटाद्रिक्षितीशं [1] अजनयत स एतानानुपूर्व्या कुमारानिह तिरुमलदेव्याम]40 व राजा महौजाः (1) [१६] [] (स)कलभुवनकंटकानरातीन् समिति नि4] हत्य स रामराजवीरः । भरतमनु भगीरथादिराजप्रथित42 यशाः प्रशशास चक्रमुाः ([१७] वितरणपरिपाटी यस्य वि. 43 द्याधु(ध)रीणां नखरमुखरवीणानादगीतां निशम्य । अनु44 कलमयमावालांब(बु)f [बं*] बापदेशादमरनगरशाखी लज्जा 45 या मज्जतीष (1) [१८] 'व्यराजत श्रीवरवेंकटाद्रिराज: क्षिती लक्ष्म46 णचारुमूर्तिः । ज्याघोषदूरोकतमेघनादः कुर्वन् सुमित्रा Second Plate ; Second Side. 47 शयहष (ष) पोषं (1) [१८] "त्रिषु श्रीरंगमापरिबृ(वृ) ढकुमा48 रेष्वधिरणं विजित्यारिमापांस्तिरुमलमह[*] रायन49 [पतिः । महा(हौ)जास्सामाज्ये सुमतिरभिषिक्ता(तो) निरुपमे प्रशास्त्य50 वीं सर्वामपि तिसृषु मूर्त्तिष्विष हरिः ।() [२०] 'यशखिनामगं(य) सरस्य य51 स्य पट्टाभिषेके सति पर्थिवेंदोः । दानांबुपूरैररभिषिचा-10 52 माना देवीपद भूमिरियं दधाति (1) [२१] "यस्यातिप्रौढतेजस्मवि. 53 तरि "षिमतहातभदिन्युदीते कोसिंक्षीरार्णवांतस्फुटतरIMetre: Vasantatilaki. 1 Read धामनि. * Metre: Přithvi. • Metre: Malini. IMetre : Pushpitagra. • Metre: Målini. 7 Metre : Upajati. • Metre: Sikhariņi. • Read पार्थिवेदी: a Read पूरैरभिषिच. # Metre: Sragdhara. U Rond विमतमान 202

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438