Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 380
________________ No. 33.] INSCRIPTIONS OF THE REDDIS OF KONDAVIDU. 325 16 मनामा श्रीशैलसोपानविदानशाली । हेमाद्रिकल्पोदितदानदक्षो 17 निस्सीमभूदाननिरूढकीर्तिः । [6*] वेमक्षितोशो वषमेकपादं खं. 18 जप्रचार कलिकालदीषात् । दत्ताग्रहारद्दिजवेदशक्त्या पथि क्र19 मैरसवलितं चकार । [7*] माचक्षोणिपतिर्महेंद्रमहिमा वै. 20 मक्षितीशाग्रजो रामाद्यैः सदशो बभूव मुगुणैस्तस्य च[यो] 21 नंदनाः । की. जाग्रति रेड्डिवोतनृपति[:*] श्रीकोमटींद्रस्ततो 22 नागमापतिरित्युपात्तवपुषो धर्मार्थकामा' इव । [8*] वे. 23 माधिपो माचविभुश्च नंदनौ श्रीकोमटींद्रश्च गुणै Second Plate; First Side. 24 कसंश्रयौ । भूलोकमकोदरजन्मवांछया भूयोवतीर्णाविव 25 रामलक्ष्मणौ । [9*] 'चूडामणिपाणं दुर्मदपरिपंदिशिखरिदंभो. 26 किः । सर्वनचक्रवर्ती पदकोमटिवेमभूपतिजयति । [10] सोयं वेस 27 [म*]हीपालो भूपालपरमेश्वरः । भूदानवीरमूर्धन्यो [धी]रो28 दात्तगुणोतरः [11] श्रीशाकाब्दे पयोराशिरामरामेंदु29 सम्मिते । नंदने मासि माघाख्ये शिवरायां रविग्रह' [12*] 30 पितुः पितामहो यस्य मह[नी]ययशोनि[धि]: । मा. 31 धवो नाम मेधावी विश्वविद्याविहारभू[:] [13*] पितामहो महा32 विहान यस्य श्रीगुंडयाभिधः । वेदादीनां विशुद्धानां वि33 द्यानां जन्ममंदिरं । [14*] शापानुग्रहदक्षो लक्ष्मोनरसिंहम34 बसंसिद्धः ] सकलकविसार्वभौमो माधवभः पिता यस्य[1] [15*] Second Plate ; Second Side. 25 श्रीविश्वेश्वरविषे भारद्वाजान्वयावतंसाय । सायविरहि36 ताय ती विद्याविनयान्विताय पुण्याय । [16*] प्रदात्रिलिंग37 विषये वेलनांडो मनोरमे । तुंगभद्रातरंगिण्याः प्रा38 तीरे पर्यवस्थितं । [17] पालणडुरिति ख्यातं ग्राममाचंद्रता39 रकं । साष्टैश्वर्यं अष्टभोगं धारापूर्व धराधिपः [0] [18*] 40 प्रस्य ग्रामस्य सीमाचिहानि देशभाषया लिख्यते [1] 1 Read विधान. I Read धर्मार्थ. • Read श्रीकोमटौंद्रस्थ. • This verse is found also in the Sringaradi pika. Kead igrut Read दुर्मदपरिपंथि. • Read गुणीचर. The letters here are somewhat illegible though the reading is almost certain. Read geeft The rest of this side as well as the whole of plate 3 which are taken up with a description of the boundary line of Alapadu In Telugu prose have not been transcribed. Plates 4 and 6 which contain the names of done, who received the grant from Visvēsvara-bhatta, are also left out.

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438