SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ No. 33.] INSCRIPTIONS OF THE REDDIS OF KONDAVIDU. 325 16 मनामा श्रीशैलसोपानविदानशाली । हेमाद्रिकल्पोदितदानदक्षो 17 निस्सीमभूदाननिरूढकीर्तिः । [6*] वेमक्षितोशो वषमेकपादं खं. 18 जप्रचार कलिकालदीषात् । दत्ताग्रहारद्दिजवेदशक्त्या पथि क्र19 मैरसवलितं चकार । [7*] माचक्षोणिपतिर्महेंद्रमहिमा वै. 20 मक्षितीशाग्रजो रामाद्यैः सदशो बभूव मुगुणैस्तस्य च[यो] 21 नंदनाः । की. जाग्रति रेड्डिवोतनृपति[:*] श्रीकोमटींद्रस्ततो 22 नागमापतिरित्युपात्तवपुषो धर्मार्थकामा' इव । [8*] वे. 23 माधिपो माचविभुश्च नंदनौ श्रीकोमटींद्रश्च गुणै Second Plate; First Side. 24 कसंश्रयौ । भूलोकमकोदरजन्मवांछया भूयोवतीर्णाविव 25 रामलक्ष्मणौ । [9*] 'चूडामणिपाणं दुर्मदपरिपंदिशिखरिदंभो. 26 किः । सर्वनचक्रवर्ती पदकोमटिवेमभूपतिजयति । [10] सोयं वेस 27 [म*]हीपालो भूपालपरमेश्वरः । भूदानवीरमूर्धन्यो [धी]रो28 दात्तगुणोतरः [11] श्रीशाकाब्दे पयोराशिरामरामेंदु29 सम्मिते । नंदने मासि माघाख्ये शिवरायां रविग्रह' [12*] 30 पितुः पितामहो यस्य मह[नी]ययशोनि[धि]: । मा. 31 धवो नाम मेधावी विश्वविद्याविहारभू[:] [13*] पितामहो महा32 विहान यस्य श्रीगुंडयाभिधः । वेदादीनां विशुद्धानां वि33 द्यानां जन्ममंदिरं । [14*] शापानुग्रहदक्षो लक्ष्मोनरसिंहम34 बसंसिद्धः ] सकलकविसार्वभौमो माधवभः पिता यस्य[1] [15*] Second Plate ; Second Side. 25 श्रीविश्वेश्वरविषे भारद्वाजान्वयावतंसाय । सायविरहि36 ताय ती विद्याविनयान्विताय पुण्याय । [16*] प्रदात्रिलिंग37 विषये वेलनांडो मनोरमे । तुंगभद्रातरंगिण्याः प्रा38 तीरे पर्यवस्थितं । [17] पालणडुरिति ख्यातं ग्राममाचंद्रता39 रकं । साष्टैश्वर्यं अष्टभोगं धारापूर्व धराधिपः [0] [18*] 40 प्रस्य ग्रामस्य सीमाचिहानि देशभाषया लिख्यते [1] 1 Read विधान. I Read धर्मार्थ. • Read श्रीकोमटौंद्रस्थ. • This verse is found also in the Sringaradi pika. Kead igrut Read दुर्मदपरिपंथि. • Read गुणीचर. The letters here are somewhat illegible though the reading is almost certain. Read geeft The rest of this side as well as the whole of plate 3 which are taken up with a description of the boundary line of Alapadu In Telugu prose have not been transcribed. Plates 4 and 6 which contain the names of done, who received the grant from Visvēsvara-bhatta, are also left out.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy