Book Title: Epigraphia Indica Vol 11
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 377
________________ 322 EPIGRAPHIA INDICA. [VoL XI. 61 राजस्तस्य महादेवो राजमौळे रि62 वांबिका । रत्नसिंहासनस्यार्धे राज63 ते सूरमाबिका । [14] शाकाब्दे शशि64 रामरामधरणीसंख्ये विरोध्याह्व-' 65 ये वर्षे फालाननाम्नि मासि बह(हु) के 66 पक्षे द्वितीयातिधौ । देवी सा पेदकोम67 टीखरभुव[:*] श्रीवेमपृथ्वीपते[:*] श्रीसं68 तानपयोनिधेः कृतवती सम्यक् प्रति69 ठाविधिं । [15] लीलालीढतरंगशीकरकणं 70 राकाविधी कुणा हेरंबेण 71 मदोष्णशांतिविधये हेलावगा72 ढं मुहुः । राजीवासनरथ्यहं.' 73 सपरिषचंचूपुटीचर्वितस्वलां74 भोजमृणाळिकाकिसलयलेदं य75 दोयं पयः । [16] घोंटाकंठकठोरग76 भकुहळीपाळीमधूळीरसस्रोतःसौ77 रभटीकमानमधुलिडूंकारको78 लाहलैः । वाचालानि वनानि यस्य 79 सविधे सोयं सुधानिर्मलश्रीसंत[1]80 नसमुद्र एष पयसां राशिजय. 81 त्यष्टमः । [17*] वैडूर्यरत्नशकलामल82 वारिपूरे महूं किमत्र भगवान्मध' 83 केटभारिः । अंगोचकार जगतामवन84 कुलेन' पाठीनककृपवराहमहा-' 85• वतारान् । [18*] श्रीमहाभारते ॥ 86 देवा मनुष्याः पितरी गंधर्वो. 87 रगराक्षसाः । स्थावराणि च भूता. 88 नि संश्रयंति जलाशयं । [19*] तटाके य. 1 Read °तिथी. Do. Read °खच्छा. • Read तस्सी. • Read लेन. * The anus ära stands at the beginning of the next line. • Read d. • Read म. - Read मधुकैटभारिः • Resd कृप.

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438