Book Title: Digambar Jain 1915 Varsh 08 Ank 01
Author(s): Mulchand Kisandas Kapadia
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 145
________________ १४१ अंक १ - दिगंबर जैन. Ek त्पत्तिंमृदाद्यभावेपि ।' एवंमूलपदार्थस्यानन्त- विभिर्निजप्रत्नपायैः परिवर्तमानोऽपि मकालंयावत् स्थित्यस्वीकारे द्वितीयपर्यनुयो- नुष्यत्वरूप सामान्य धर्मापेक्षया आपञ्चत्वगोपि पूर्वप्रश्नवद् वस्तुस्वरूपमत्तुमास्यं प्राप्ते परिवर्तते तथैवमृत्तिकायाघटाधनेकावव्याददाति तथाहि-यदि अनादिकालिक- स्थासुसतीष्वपिमृत्तिकाऽन्वयरूपेणानारतं मूलद्रव्यस्यापि कस्मिश्चिदविवक्षितेसमय प्रत्येकावस्थासु विद्यमानैवास्ते । सामान्यएकान्ततो निरन्वयनाशोजायते तर्हि वर्त- रूपेणवस्तुनिनित्यतानीकारेमृत्तिकामानपदार्थाअक्षताः कथमिवाद्यावध्वविष्ठा न्वयस्तदीयप्रत्येहावस्थासु न गच्छेत् एवमेदश्यन्ते ? येनकेन चिद्रुपेणैषां कथं वा सर्वदा वानित्यतासूचकपरिणामास्वीकारेमृत्तिका जासत्ता ? तुघढरूपानस्यात् । परन्तुभवतस्तूभावपि ___ क्षणिक पक्षवतां वारिवाहादि निरन्वय- अतोवस्तुनिद्वावपि नित्यत्वानित्यत्वधर्मीस्वीनाशस्याशङ्कापि सायन्सशास्त्रकोविदैर्मूला- कर्तव्यौ । अतएव वस्तुनोलक्षणं तत्रभवतादेवोप्ताटिता मेघस्प धूमज्योतिः सलिलमरुतां माणिक्यनन्दिनोक्तं तथाहि सामान्यविशेसन्निपातेनोत्पत्तिस्तथातन्नाशसमये स्वस्वरूपे षात्मकंवस्तु-इति । इदमेवनित्यत्वं जैननिलीनता सायन्सशास्त्रतः सम्यसिद्धैव । ग्रन्थेषुध्रौव्यशब्देनवर्णितम्। अनित्यस्यचोअकारणकोत्पादनिरन्वयनाशयोधिकप्रश्नानां तादव्ययशब्देनकथनंकृतम्। अत्रेयदन्यत्कथसमुचितोत्तराभावैनेव मूलद्रव्यस्य सामान्य- नमप्यावश्यकंवतते यद्धौव्यशब्दस्य रूपतो नित्यत्वाङ्गीकारएव समुचित इति । तात्पर्य्यार्थोगुणः उत्पादव्ययौचपर्यायं__साम्प्रतं मूलद्रव्यस्य नित्यत्वस्वीकारे बोधयतः अत्रच " गुणपर्यायवद्र्व्यम् " प्रश्नोयं प्रादुर्भवति यदि वस्तु नित्यं तदा तत्र " उत्पादव्ययध्रौव्ययुक्तंसत्” इतिमोक्षरूपान्तर प्रतिपत्तिः कथं घटेत ? यतः पर्याय- शास्त्रस्य सूत्रद्वयंप्रमाणम् । अधुनाऽवशिष्टापरिवर्तनेन तत्रानित्यतैवन्याप्या नित्यताया चेयं विरोधवार्तानित्यत्वानित्यत्वयोः परस्परं अनित्यतायाश्च परस्परविरोधः तथाच विरोधइति। अस्याविषय इयदेवकथनमुचितं नित्यत्त्वाभ्युपगमेऽनित्यताद्योतक परिणामो प्रतिभाति यद्विरोधस्य लक्षणं पूर्वमहर्षिनस्यात् अथवा परिणामिपक्षस्वीकृतौ वस्तु- भिरिदमेवकृतमनुपलम्भसाध्योहिविरोधः नि नित्यता नस्यात् मैवं वस्तुनि नित्यता अर्थाऽनयस्यानुपलब्धिःसाध्यतेतेनसहसामान्यधर्मापेक्षयाऽङ्गीकृता अनित्यता च तस्यविरोधः। तस्यचवध्यघातक सहानवस्थान विशेषधर्मापेक्षया । प्रतिबन्धप्रतिबन्धका इतित्रयोभेदाभवन्ति यथामानवः स्थूलदृष्ट्या वालतरुणवृ. एतेषुनित्यत्वानित्यत्वयोर्वध्यघातक विरोधोद्धावस्थाभिरथवासूक्ष्मदृष्ट्याप्रतिक्षणभा- नास्ति यतोवध्यघातक विरोध एकदैकत्रोप

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170