Book Title: Digambar Jain 1915 Varsh 08 Ank 01
Author(s): Mulchand Kisandas Kapadia
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 146
________________ १४२ । सचित्र खास अंक. १९. वर्ष ८ स्थितयोः पदार्थयोः संयोगेसत्युत्तरकालेबल- वार्तासापि तदैव सिद्धयेत् । यदामणिदावतानिलघाते जाते जायते यथैकदैकत्रा- हवन्नित्यत्वधर्मोऽनित्यत्वस्यप्रतिवन्धकः हिनकुले समुपस्थिते सतिपश्चान्नकुलेन स्यादथवाऽनित्यत्वधर्मोनित्यत्वस्यप्रतिवन्धसर्पविनाशेकृत एव वध्यघातक विरोधो- - कः स्यात् । किन्तूभयोरपिसमवलत्वान्नकभवति। यदि तयोः संयोगमन्तरैव विरोधो- स्यापिकेनाऽपिप्रतिरोधः सम्भवति । जायेत तदातु विष्टपादहि कुलसत्तैवनिवर्तेते. अतोननित्यत्वानित्यत्वयोः कोऽपिविरोधोतिवल्गुभावा अवयन्ति स्पष्टम् । नित्यत्वा- युक्तिपथप्रस्थायी अस्यमूल पदार्थस्यजैनदर्शने नित्यत्वयोः . परस्परविरोधमभ्युपगच्छद्भिर्म- जीवाजीवावितिभेदौ निगदितौ। जीवस्यलक्षदेच्छरैकदैकपदानित्यत्वानित्यत्वयोवृत्तिनाङ्गी पंचेतना अजीवस्यचलक्षणमचतनत्वक्रियते । पुनर्वध्यघातकविरोधः कीदृशः । मभ्युपगतम् । यतः सामान्यवस्तुपरिणायदिचामैववस्तुनिद्वयोः सत्तांमत्वा पुनर्विरो पाउमा मि नित्यञ्चसिद्धयति ततस्तस्यजीवाधोमन्यतेतर्हिद्वयोरपिसमबलत्वात् कोऽप्यन्य- जीवभेदयोरपि परिणामित्वं नित्यत्वञ्चावश्यं घातायनकल्पेत । तथा चैकपदार्थ युगपद- माननीयमेव । एतह प्रश्नोऽयंजागर्ति यजीथवा विभिन्नसमयेऽपितद्वयवृत्ति स्वीकारे वस्यलक्षणंयदि चेतनाङ्गी क्रियते तहाय तयोर्वध्यघातक विरोधोनसिद्धयति । सहा- चेतनासमेषु जीवेषु समांशतया कथन्नोपलनवस्थानविरोधोऽपितदेवोभयत्र सिद्धयेत् । भ्यते । कस्मिाश्चिज्जीवेज्ञानं न्यूनं कस्मिश्चियदैकस्मिन्पदार्थं तद्वयसत्ता युगपदनङ्गी- च्चप्राज्यंकथंसंलक्ष्यते । अर्थाच्चेतना लक्षकृत्य क्रमपूविककावाङ्गीक्रियेत । यथारसा- णस्य सर्वात्मसु समानतया सत्त्वेऽपिकस्मालफले पूर्वपूर्व कालिकीहरिततां विनाश्य- त्माकालादपदेश्योपदेशक शिष्योपाध्यायादि पीतता जायते । अतएव पीततायां- सम्बन्धोजातः ! अत्रचेतावदेवसमाधान हरिततायाञ्चसहानवस्थानाह्वयो विरोधी- पर्याप्तं यत्सर्वसत्त्वेषुव्यक्तिभेदादथच भवति एवंयदि नित्यत्वं विनाश्या- कालभेदाज्जायमाना सव्वेदशेनविश्रुतय नित्यत्वस्याथवाऽनित्यत्वंविनाश्यनित्यत्व- ज्ञानतरतमतस्तोतुजावःसह कस्यचिद्विजाती-- स्यजनिर्जायत । तर्हि नित्यत्वानित्यत्वयोः यपदार्थस्यसंयोगं द्योतयति। विजातीयकासहानवस्थानविरोधः सम्भवेत् । किन्तु रणान्तरमन्तराहि कस्यापि पदार्थस्यस्वभावे नित्यत्वं विनाश्यानित्यत्वोत्पत्तिस्वीकृतौ, कदाचिद् भेदोनभवति । निष्किकालिकआहोस्विदनित्यत्वं विनाश्यनित्यत्वास्यप्रा- चामीकरेकेनापिप्रेक्षावताभेदोनदृष्टः । अदुर्भूत्यङ्गीकारे नित्यत्वं नित्यत्वमेवनस्यात् । तोऽत्रापि विभावोत्पादकं हेत्वन्तरमवश्यं उभयपक्षेऽपि नित्यत्वस्यपर्यवसानमनित्यत्व- माननीमेव । अयं विजातीयपदार्थोऽजीव एव जायते । अतोन नित्यत्वानित्यत्वयोः पदार्थस्यैकभेदे पुद्गलेगर्मितः। लक्षणाञ्चास्यसहानवस्थानविरोधः कथमपिनिष्पद्यते स्पर्शरसगन्धवर्णवत्वंमतम् । साम्प्रतंविवेइदानीमवशिष्टाचप्रतिवन्ध्यप्रतिबन्धक- चनीयमिदमास्ते यदस्यविजातीयपदार्थ

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170