Book Title: Digambar Jain 1915 Varsh 08 Ank 01
Author(s): Mulchand Kisandas Kapadia
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 147
________________ १४३ अंक १] दिगंबर जैन. k स्यसंयोगोऽपिकार्यत्वेन कारणान्तरमपेक्षते । totkrtketrinkakkaketsukontakti कारणान्तरञ्च जीवस्य निजभावान् विदायान्य- जैनानां वर्तमानप्रगतिः। न्न सिद्ध्यति। यतोवह्निनातप्तोनारान्तः पातितायोगोलक एव निजाभ्यन्तरे पयः प्रवेशयति शिशिरायोगोलकस्तु प्रवेशयितुमप्रभुः। गत्यधीना समुन्नतिरिति वाक्यानुसारेण एवमेव यावत्कालं जीवोऽयंकषायाग्निना निखिलजनानां प्रगत्यनुकूलमेव समभ्युदयः तप्तायमान आस्ते वर्तमानाज्ञानादि विकृतभा- समवलोक्यते इति प्रातीतिकसिद्धम् । साम्प्रतं वानां पूर्वबद्धकर्मकारणम् पूर्वबद्धकर्मणाञ्च जैनानां प्रगतिः कीदृशीत्यपि विचारप्राप्तोततोऽपिपूर्वकषायः हेतुरितिबीजवृक्षवदयं .. संम्बन्धः सिध्यति । यावत्कालं जीवोऽयं वसरः खल्विदानाम् । दैगम्बरी येष्वपि कषायदवदाहेनदग्ध आस्ते तावत्पुद्गल कियत्कालतोऽनेकमतभेदाः सजातास्ते द्रव्यैकभेदस्वरूपाणि कर्माणिनिजेन सहा- चाऽखिला एव न समीचीनाः कश्चिदेवैकः। नारत सम्बन्धयति । यथायथा चायंसुगुरू ___ केचित्तु त्रयोदशपक्षमाश्रिताः सम्यग्दर्शनपदेशनिर्मलवारिवृन्देन स्वनिखिलदोषकुलं प्रक्षालयन्-सम्यग्ज्ञानादिकोत्तमधनिधिग- ज्ञानचारित्रमिव तमेव निःश्रेयसमार्गमभिच्छन् निजकषायज्वालाजालं निर्वापयति । वाञ्छन्ति, दर्पञ्चैतादृक् दधानाः दरीदृश्यन्ते “तथातथाभिनवकर्मवन्धनं विरतिमेति । यद्वयमेव श्रावकोत्तमाः यतः श्रावकास्तु पूर्वबद्धकर्माणिचशनैः शनैश्यन्ति । द्वादश व्रतान्येव पालयन्ति वयन्तु तदतिएवम्प्रकारेणाशेषकर्माणि निमुच्य जीवोऽयं रिक्तमेकञ्चापि । न ते विदन्ति मुग्धाः परमात्मपदंव्रजन् गलितावधिकालं स्वानुभूतिसुधांपिबन् लोकालोकज्ञानलक्ष्मी लालयन्, ' " यत्कुत्र शास्त्रेऽयं विधिरस्ति योऽस्माभिः निसर्गजशातसन्दोहसरस्वति निममो समाश्रिता । श्रावकाणां व्रतानि द्वादशैव जायते । जैनदर्शने कर्मसम्बन्धकारण- त्रयोदशभेदाःकस्य सन्ति यतस्त्रयोदशमार्गः माश्रवशब्देन कर्मसम्बन्धञ्चबन्धशब्देन तैः स्वीकृतः । शास्त्रज्ञैः समुद्बोधिता अपि व्याहरन्ति प्रत्यग्रकर्मबन्धविरामाय सम्वर परं रूढिवशवर्तिनस्तन्ममाः सन्तः स्वां इति कर्मणामेकदेशक्षयाय निर्जरेति त पूर्वाचार्याप्रसिद्धामपि वृत्तिं न जहन्तीति सकलकर्म विप्रमोक्षायमोक्षइति शब्दं , प्रयुञ्जन्ति जैनसिद्धान्तकाराः जैनदर्शनस्यै- चित्रमेतत् । पक्षोयं खलु ईदृक् पुष्टोजातो कांशः समस्यमयालिखितः । विदुषांपरि- यत्परमर्षिप्रणीतमार्गमेव छिनत्ति । आर्षग्रतोषावहस्तु पारेगिरांवर्तते । तथाप्याशासे न्थेषु यो विधिः सम्यक् वर्णितोऽस्ति तमेवयत्परस्यतुच्छेऽपि परानुरागवतामतनापि मेऽभिनवानुसरणिशरणशीला अनभिज्ञा निकश्चन् लाभोऽवश्यस्यात् । गोविन्रायो गुप्तः षिध्यन्तीत्येका प्रगतिर्भिन्नैव रूढितः प्राबल्यं स्वाद्वादमहाविद्यालायरछात्र: प्राप्ता जैनानाम् ।

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170