Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 337
________________ गाथा परिशिष्टम्-२७ ध्यानशतकटीकागतनिरुक्तशब्दानि शब्द निरुक्ति गाथा । शब्द निरुक्ति अनुप्रेक्षा अनु पश्चाद्भावे प्रेक्षणं प्रेक्षा, सन्निवेशविशेषः । सा च स्मृतिर्ध्यानाद् भ्रष्टस्य |चक्रवर्ती चक्रं प्रहरणम्, तेन विजयाचित्तचेष्टेत्यर्थः । धिपत्ये वर्तितुं शीलमेषां ते असद्भूत न सद्भूतमसद्भूतम्, अनृत चक्रवर्तिनः भरतादयः । मित्यर्थः । चारित्र 'चर गति-भक्षणयोः' इत्यस्य असभ्य सभायां साधु सभ्यम्, न सभ्य 'अर्ति- लू-धू-सू-खन-सह मसभ्यं जकार-मकारादि । चर इत्रः इतीत्रन्प्रत्ययान्तस्य अस्तिकाय अस्तयः प्रदेशाः, तेषां काया चरित्रमिति भवति, अस्तिकायाः । चरन्त्यनिन्दितमनेनेति आचार्य आचर्यतेऽसावित्याचार्यः, सूत्रार्था चरित्रं क्षयोपशमरूपम्, तस्य वगमा मुमुक्षुभिरासेव्यत इत्यर्थः ।४७ भावश्चारित्रम् । एतदुक्तं आज्ञा कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन भवति-इहान्यजन्मोपात्ताष्टइत्याज्ञा । विधकर्मसञ्चयापचयाय ऋते भवमार्तम्, क्लिष्टमित्यर्थः । ५ चरणभावश्चारित्रमिति, आराद् यातं सर्वहेयधर्मेभ्य सर्वसावद्ययोगविनिवृत्तिरूपा इत्यार्यम् । क्रिया इत्यर्थः । आलम्बन इह धर्मध्यानारोहणार्थमा छादयतीति छद्म पिधानम्, लम्ब्यन्त इत्यालम्बनानि । तञ्च ज्ञानादिनां गुणानामावाउपयोग उपयुज्यतेऽनेनेत्युपयोगः साका रकत्वाज्ज्ञानावरणादिलक्षणं रानाकारादिः । घातिकर्म, छद्मनि स्थिताश्छकर्म मिथ्यादर्शनाऽविरति -प्रमाद द्मस्थाः, अकेवलिन इत्यर्थः । कषाय-योगैः क्रियत इति कर्म जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं ज्ञानावरणीयादि । चराचरम् । कुत्सितं निन्दितं शीलं वृत्तं जीवति जीविष्यति जीवितवान् येषां ते कुशीलाः, ते च वा जीव इति । तथाविधा द्यूतकारादयः । ३५ | देव दीव्यन्तीति देवाः भवनवाग्राम ग्रसति बुद्ध्यादीन् गुणान्, गम्यो स्यादयः । वा करादिनामिति ग्रामः, आर्त आर्य ३३ ३ कुशील . JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350