Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 340
________________ ३२३ WWW SK परिशिष्टम्-२८, ध्यानशतकटीकागत-अवतरणवाक्यानि दोसानलसंसत्तो ५० रिभियपयक्खरसरला दार्थादेशादित्येषा द्वादशाङ्गी ४५ रुंभइ स कायजोगं (विशेषा. ३६६२) ७६ द्वेषः सम्पद्यमानोऽपि ५० लोकस्याधस्तिर्यग् (प्रशमरति. १६०) धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थि- वृद्धविवरण इह पयइभिन्नं.. कायस्स पएसे (अनु. चू. पृ. १९९) ५२ शङ्का-काङ्क्षा-विचिकित्सा (तत्वार्थ. ७/१८) ३२ धर्मोऽयं स्वाख्यातो (प्रशमरति. १६१) ६५ सत्त पाणूनि से थोव धी संसारो इत्यादि (द. वै. चूर्णि. पृ. ३४) ८८ सत्तेवय कोडीओ नर-नरय-तिरिय-सुरगण ४५ स द्विविधोऽष्ट-चतुर्भेदः (तत्वार्थ. २/९) नवि अस्थि मानुसाणं (धर्मो. विव.) ६१ स-परसमयकोसलं णामं ठवणा दविए (आव. नि. १०५७) ५३ समचउरंसे नग्गोहमंडले नो इहलोगट्ठयाए नो परलोगट्ठयाए ४६ सर्वव्यक्तिषु नियतं (तत्वा. भा. ५/२९) पज्जत्तमित्तबिंदिय (विशेषा. ३६५९) ७६ सर्वे जीवा न हन्तव्याः इत्यादि पज्जत्तमित्तसन्निस्स (विशेषा. ३६५७) ७६ सव्वट्ठाणाणि असासयाणि इत्यादि पञ्चाश्रवात् इत्यादि (प्रशमरति. १७२) ६८ (द. वै. चू. पृ.३४) पभूणं चोद्दसपुव्वी (व्या. प्र. ५/४/२४०) ४५ सव्वनदीणं जा पयोव्रतो न दध्यति (आप्तमी. का. ६०) ५२ सव्ववइजोगरोहं (विशेषा. ३६६०) परलोगंमि वि एवं ५० सव्वसुरासुर-माणुस परिमंडले य वट्टे सव्वसुरेहिंतो वि हु पिशुनं सूचकं विदुः इति वचनात् सव्वं खवेइ तं पुण (विशेषा. ३६८१) पुल्विं खलु भो कडाणं... ।। (द.वै. चू.१) सव्वेवि य सिद्धता मज्जं विसय (उत्त. नि. १८०) संभवओ जिणणामं (विशेषा. ३६८३) ७६ मणुयगइ-जाइ (विशेषा. ३६८२) सीलं व समाहाणं (विशेषा. ३६६५) ७६ मतुयत्यंमि मुणिज्जह सुयणाणंमि नेउण्णं माता भूत्वा दुहिता (प्रशमरति. १५६) सुसमाहियकर-पायस्स मानुष्यकर्मभूम्या (प्रशमरति. १६२) सेलेसो किर मेरु (विशेषा. ३६६३) मिच्छत्तमोहियमई स्थित: शीतांशुवज्जीवः (यो. द.स. १८३) मिथ्यादृष्टिरविरतः (प्रशमरति. १५७) स्पर्श-रस-गन्ध-वर्ण मोक्षे भवे च सर्वत्र (योगश. २० वृत्ति)। हट्ठस्स अणवगल्लस्स यद्वद्विशेषणादुपचित्तो (प्रशमरति. १५९) हस्सक्खराई मज्झेण (विशेषा. ३६६६) या पुण्य-पापयोर- (प्रशमरति. १५८) हेट्ठा मज्झे उवरि रागः सम्पद्यमानोऽपि ५० हेट्ठोवरि जोयणसय रागाद् वा द्वेषाद् वा (द. वै. वृ. पृ. ३३) ४९ W ७६ ० Wm WWW ६५ ५४ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350