Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 343
________________ परिशिष्टम्-३३ विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः [आ.नि.] [बृ. क.भा.] १. अंतोमुत्तकालं चित्तस्सेगग्गया, हवइ झाणं । ___तं पुण अट्ट रूढं धम्मं सुक्कं च नायव्वं ।।१४६३ ।। २. झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी । ___अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि ।।१६४०।। ३. सुदढप्पयत्तवावारणं, णिरोहो व विजमाणाणं । झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ।। ४. जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः । ५. जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं पुण अढे धम्म सुक्कं च नायव्वं ।।१४६३।। [विशेषा. ३०७१] [आव. चू.] [ध्या.श., सं.प्र. ध्यानाधिकारे [तत्वार्थ.] [स्था.सू. २४७ वृतौ] [बृ. क. वृ.] [तत्त्वार्थ. सिद्ध वृतौ [उपमिति. ८/७२८] ६. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ।। ९/२७ ।। ७. ध्यातयो ध्यानानि, अन्तर्मुहर्तमानं कालं चित्तस्थिरतालक्षणानि...|| ८. ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । ९. अग्रम्-आलम्बनम् एकं च तदग्रं चेत्येकाग्रम्, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्रावस्थापनमन्यत्राप्रचारो निरोधः ।। ९/२७।। १०. विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् । ११. शुभकालम्बनम् चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ।। ३६२ ।। १२. एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते ।। १३. ध्यानं शुभचित्तैकाग्रतालक्षणम् । १४. मुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् । धर्म्य शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ।। ११५ ।। १५. भवशतसमुपाचितकर्मवनगहनज्वलनकल्पमखिलतपःप्रकारप्रवर मान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च । [यो.बि.] [षोड. १२/१४ वृत्तौ [अष्टक, १/६ वृत्तौ [यो. शा., प्र. ४] [अष्टक प्र. ५/२ वृतौ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350