Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
परिशिष्टम्-३३ विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः
[आ.नि.]
[बृ. क.भा.]
१. अंतोमुत्तकालं चित्तस्सेगग्गया, हवइ झाणं । ___तं पुण अट्ट रूढं धम्मं सुक्कं च नायव्वं ।।१४६३ ।। २. झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी । ___अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि ।।१६४०।। ३. सुदढप्पयत्तवावारणं, णिरोहो व विजमाणाणं ।
झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ।। ४. जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं
तीव्रजोगपरिणामस्यावस्थानमित्यर्थः । ५. जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।
तं पुण अढे धम्म सुक्कं च नायव्वं ।।१४६३।।
[विशेषा. ३०७१]
[आव. चू.]
[ध्या.श., सं.प्र. ध्यानाधिकारे [तत्वार्थ.] [स्था.सू. २४७ वृतौ] [बृ. क. वृ.]
[तत्त्वार्थ. सिद्ध वृतौ [उपमिति. ८/७२८]
६. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ।। ९/२७ ।। ७. ध्यातयो ध्यानानि, अन्तर्मुहर्तमानं कालं चित्तस्थिरतालक्षणानि...|| ८. ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । ९. अग्रम्-आलम्बनम् एकं च तदग्रं चेत्येकाग्रम्, एकालम्बनमित्यर्थः ।
एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता,
तन्निरोधस्तस्यैकत्रावस्थापनमन्यत्राप्रचारो निरोधः ।। ९/२७।। १०. विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् । ११. शुभकालम्बनम् चित्तं ध्यानमाहुर्मनीषिणः ।
स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ।। ३६२ ।। १२. एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।
प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते ।। १३. ध्यानं शुभचित्तैकाग्रतालक्षणम् । १४. मुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् ।
धर्म्य शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ।। ११५ ।। १५. भवशतसमुपाचितकर्मवनगहनज्वलनकल्पमखिलतपःप्रकारप्रवर
मान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च ।
[यो.बि.]
[षोड. १२/१४ वृत्तौ [अष्टक, १/६ वृत्तौ
[यो. शा., प्र. ४]
[अष्टक प्र. ५/२ वृतौ
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350