Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 341
________________ परिशिष्टम्-२९ टीकानुसारिपाठभेदाः १. राग-द्वेष-मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । गा. २४ २. नियता इति परिच्छिन्नाः, पाठान्तरं वा जनिताः । गा. ३० तत् प्रकान्तं निर्वाणपुरं सिद्धिपत्तनम्, परिनिर्वाणपुरं वेति पाठान्तरम् । गा. ६० ४. प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र-योगाभ्यामिति च पाठान्तरं वा । गा. ७१ in परिशिष्टम्-३० टीकानुसारिमतभेदाः १. अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते । गा. ८ २. अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते । गा. १३ ३. अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाञ्च संसारोपचार इति । गा. १३ ४. प्रकृति-स्थित्यनुभाव-प्रदेशबन्धभेदग्राहक इत्यन्ये । गा. ५० परिशिष्टम्-३१ टीकागतग्रन्थनामोल्लेखादि १. २. ३. ४. ५. ६. अनुज्ञातमेव पूर्वमुनिभिः । गा. १ उक्तं च भगवता वाचकमुख्येन । गा. ६ उक्तं च परमगुरुभिः -पुब्बिं खलु... । गा. ११ उक्तं च भगवतो मास्वातिवाचकेन-हिंसानृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम् । गा. १८ महापद्गतोऽपि स्वत: महापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् । गा. २६ हृष्यते तुष्यति कृतपापो निर्विर्तितपापः सन् सिंहमारकवत् । गा. २७ तेषां स्वरूपं च प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः । गा. ३२ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350