Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
३२५
८. श्रूयन्ते च बहवश्चिलातीपुत्रादयः एवंविधा इति । गा. ४५ ९. तथा च स्तुतिकारेणाप्युक्तम्-कल्पद्रुमः कल्पितमात्रदायी... ।। गा. ४५ १०. प्रमाणानि-द्रव्यादीनि, यथानुयोगद्वारेषु । गा. ४६ ११. गमाः चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकायादाविति ।
गा. ४६ १२. भावार्थः पुनः वृद्धविवरणादवसेय: xxx जहा कम्मपयडीए तहा विसेसेण विचिंतिज्जा xxx
वित्थरओ य कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा । गा. ५१ १३. भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः । गा. ५३ १४. माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः। गा. ६४ १५. भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव । गा. ७६ १६. मरुदेव्यादीनां त्वन्यथा । गा. ७७ १७. तागमिकश्रुतपाठिनः । गा. ८३
परिशिष्टम्-३२
टीकागतन्यायोक्तयः १. उभयपदव्यभिचारे एकपदव्यभिचारे अज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव । गा. १ २. यथोद्देशस्तथा निर्देश इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः । गा. ५ ३. एकग्रहणे तज्जातीयग्रहणमिति साध्व्याश्च योग्यं यतिनपुंसकस्य च । गा. ३५ ४. एकग्रहणे तजातीयग्रहणाद् नगर-खेट कर्बटादिपरिग्रहः इति । गा. ३६ । ५. एकग्रहणे तजातीयग्रहणाद् अनृतादत्तादान-मैथुन-परिग्रहाद्युपरोधरहितश्च । गा. ३७ ६. अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु। ईर्षत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।। गा. ५३ ७. जातावेकवचनम् । गा. ५५
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350