Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 344
________________ परिशिष्टम्-३३, ध्यानशब्दस्य व्याख्याः ३२७ १६. ध्यायते-चिन्त्यतेऽनेन तत्त्वम् इति ध्यानम्, एकाग्रचित्तनिरोध इत्यर्थः । [ध्या. श. १ वृत्तौ] १७. ध्यातिानं-अन्तर्मुहूर्तमानं चित्तैकाग्रता । [पंचा. १९/३ वृत्तौ १८. झाणमिति ध्यायते-चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानम्अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानम् । [प्रव.सारो. वृत्तौ १९. ध्यानं चिन्ताभावनापूर्वक: स्थिरोऽध्यवसायः । [ध्यानविचारे] २०. ध्यानं ध्येयविषया एकप्रत्ययसन्ततिः । [वीत.स्तो.१४/८ वृत्तौ.] २१. स्थिरमध्यवसानं यत् तद् ध्यानं चित्तमस्थिरम् । भावना चाप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् ।। १ ।। [अध्या. १६] २२. xxx ध्यानं चैकाग्र्यसंवित्तिः समापत्तिस्तदेकता ।। २ ।। [ज्ञान. ३०] २३. जो किर जयणापुव्वो वावारो सो ण झाणपडिवक्खो । सो चेव होइ झाणं जुगवं मणवयणकायाणं ।। ८ ।। [अ.म.प.] २४. उपयोगे विजातीयप्रत्ययाव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ।। ११ ।। [द्वा.द्वा. १८] २५. ध्यानमन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसायम् । [आ.प्र. पृ. १३३] २६. यत् स्थिरमध्यवसानं तद् ध्यानम् । [दर्शनरत्नरत्नाकरे २७. ध्यानं नाम मनःस्थैर्यं यावदन्तर्मुहूर्त्तकम् । xxx ।। [लो.प्र., सर्ग-३०/४११] २८. एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसन्तानमुच्यते ।। ६६ ।। [ध्या.दी.] २९. दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः ।। ६४ ।। [ध्या.दी.] ३०. एगग्गचितानिरोहो झाणं, अग्गसद्दो आलंबणे वट्टति, एगग्गो-एगालंबणो, आलंबणाणि विसेसेण भण्णिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स, निरोहो केवलिणो जोगस्स । [दशवैकालिकचूर्णा] ३१. ध्यातिानं-स्थिराध्यवसानम्, मनस एकाग्रावलम्बनमित्यर्थः । [धर्मसंग्रहे] ३२. ध्यातिर्ध्यान-स्थिराध्यवसानम् मनएकाग्रावलम्बनमित्यर्थः । [प्रतिक्रमणसूत्रपदविवृत्तौ ३३. जीवतणो जे थिर परिणाम, कहीये ध्यान तेहy नाम xxx v [ध्यानस्वरूपणप्रबंधे] ३४. चिंतारोध ते ध्यान छे, अपर भावना जाण xxx । [ध्यानदीपिकाचतुष्पदौ ३५. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमाऽन्तर्मुहूर्तात् । [महापुराणे, चारित्रसारे, प्रवचनसारे, तत्त्वानुशासने ३६. चित्तविक्षेपत्यागो ध्यानम् । [सर्वार्थसिद्धौ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350