Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 339
________________ KW 5 mm परिशिष्टम्-२८ ध्यानशतकटीकागत-अवतरणवाक्यानि अज्ञानं खलु कष्टं [आव. वृ.२२२ उद्धृतः] ५० कृष्णादिद्रव्यसाचिव्यात् अज्ञानान्धाचटुलवनिता ९ कोहो पीती (द.वै. ८/३८) ५० अट्टेण तिरिक्खगई [द.वै.चूर्णि. अ. १/१] ५ कोहो य माणो य अणिग्गहीया (द. वै. ८/४०)५० अनुवादादरवीप्सा (द.वै.चूर्णि अ. १०) ५३ गीयत्थो जयणाए (बृ. क. भा. ४९४६) १२ अन्योऽहं स्वजनात् परि (प्रशमरति. १५४) ६५ गुण-पर्यायवद् द्रव्यमिति (तत्वार्थ. सू/५-३७) ३१ अर्ति-लू-घू-सू-खन-सह-चर इत्रः (पा.३-२-१८४) ३३ घट-मौलि-सुवर्णार्थी (आप्तमी.) ५२ अशुचिकरणसामर्थ्या (प्रशमरति. १५५) ६५ जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम् अहवा सेलुव्व इसी (विशेषा. ३६६४) ७६ जन्म-जरा-मरणभयै (प्रशमरति. १५२) आगमश्चोपपत्तिश्च (द.वै.चूर्णि पृ. १३७) ८५ जन्म मरणाय नियतं... आज्ञापाय-विपाक-संस्थानविचयाय धर्म्यम् जं अण्णाणी कम्मं (बृ. क. भा. ११७०) (तत्वार्थ सू. ९/३७) ४४ जिणवयणमोदगस्स उ आर्तममनोज्ञानां सम्प्रयोग (तत्वार्थ सू. ९/३१-३४) ५ जीवाइवत्थुचिंतण इष्टजनसम्प्रयोगर्द्धि (प्रशमरति. १५१) ६५ जीवानां पुद्गलानां च गत्युपग्रहकारणम् उजुसेढिं पडिवण्णो (विशेषा. ३७०८) ७६ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः उत्पाद-व्यय-ध्रौव्ययुक्तं सत् (तत्वार्थ सू. ५/२९) ५२ जीवानां पुद्गलानां च स्थित्युपग्रहकारणम् उववाओ लंतगंमि ४५ जीवा पाविति इह एकस्य जन्म-मरणे (प्रशमरति. १५३) ६५ जूइयर सोलमेंठा एक्का य अणेगेसिं १ जो किर जहण्णजोओ (विशेषा. ३६६१) एवंविहा गिरा मे (आव.नि. १४७७) ३७ ज्ञानात्मा सर्वभावज्ञो ओरालियाहिं सव्वाहिं (विशेषा. ३६८४) ७६ तणुरोहारंभाओ (विशेषा. ३६६७) औदारिकादिशरीरयुक्तास्यात्मनो वीर्यपरिणति- तदसंखगुणविहीणे (विशेषा. ३६५८) विशेष: काययोग....... मनोयोगः इति ३ तयसंखज्जगुणाए (विशेषा. ३६८०) कल्पद्रुमः कल्पितमात्रदायी ( ) ४५ तस्सोदइया भावा (विशेषा. ३६८५) ७६ कालो परमनिरुद्धो ३ तीसा य पत्रवीसा काहं अछित्तिं अदुवा (व्य. भा. १/८३, तेषां कटतटभ्रष्टैः (विशेषा. स्वो. वृत्ति पृ.१८७) ४५ आव.चू.पृ.३४) १२ थिरे णामेगे णो कयजोगे इत्यादि ३६ किरियासु वट्टमाणा ५० दव्वओ सुयनाणी उवउत्ते सव्वदव्वाइं जाणई ४५ कूरावि सहावेणं ४५ दव्वमणोजोएणं कृत्वा पूर्वविधानं ५१ दृष्ट्यादिभेदभिन्नस्य m mm Wm Ww u तवा का Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350