Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 338
________________ ३२१ गाथा परिशिष्टम्-२७, ध्यानशतकटीकागतनिरुक्तशब्दानि शब्द निरुक्ति गाथा शब्द निरुक्ति धर्म दुर्गती प्रपतन्तमात्मानं धारयतीति दिना आत्मेति योगः धर्मधर्मः । शुक्लध्यानलक्षणः । धर्म्यध्यान श्रुत-चरणधर्मानुगतं धर्म्यम् । ५ योगीश्वर सः (योगः) येषां विद्यत इति ध्यान ध्यायते चिन्त्यतेऽनेन तत्त्वमिति योगिनः साधवः । ध्यानम्, एकाग्रचित्तनिरोध लोक लोक्यत इति लोकः । इत्यर्थः । वस्तु वसन्त्यस्मिन् गुण-पर्याया इति पाप पातयति नरकादिष्विति पापम् । ४० वस्तु चेतनादि । प्रमाण प्रमीयते ज्ञेयमेभिरिति प्रमाणानि विषय विषीदन्ति एतेषु सक्ताः प्राणिन द्रव्यादीनि । इति विषया इन्द्रियगोचरा । प्रश्रम प्रकर्षेण श्रमः प्रश्रमः खेदः, स च वीर 'ईर गति-प्रेरणयोः' इत्यस्य स्व-परसमयतत्त्वाधिगमरूपः । ३२ विपूर्वस्याजन्तस्य, विशेषेण भवन्त्यस्मिन् कर्मवशवर्तिनः ईरयति कर्म गमयति याति प्राणिन इति भवः संसार एव । ५ वेह शिवमिति वीरः । भावना भाव्यत इति भावना, ध्याना शरण्य शरणे साधुः शरण्यः तम्, भ्यासक्रियेत्यर्थः । रागादिपरिभूताश्रितसत्त्ववत्सलं मध्यस्थ मध्ये तिष्ठतीति मध्यस्थः, रक्षकमित्यर्थः । राग-द्वेषयोरिति गम्यते । शुक्ल शुचं क्लमयतीति शुक्लम्, शोकं मनसोऽनुकूलानि मनोज्ञानि, इष्टानीत्यर्थः । ६ ग्लपयतीत्यर्थः । मुनि मन्यते जगतस्त्रिकालावस्था शोधयत्यष्टप्रकारं कर्ममलं शुचं मिति मुनिः, तस्य मुनेः साधोरि वा क्लमयतीति शुक्लम् । त्यर्थः । ११,६० हेतु हिनोति गमयति जिज्ञासितधर्ममुनि मन्यन्ते जीवादीन् पदार्था विशिष्टानानिति हेतुः निति मुनयो विपश्चित्साधवः । ३६ कारको व्यञ्जकश्च । योग युज्यन्त इति योगाः मनोवा क्कायव्यापारलक्षणा: xxx युज्यते वानेन केवलज्ञाना भव मनोज्ञ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350