Book Title: Dharmvidhiprakaranam Author(s): Shreeprabhsuri Publisher: Bhadrankar Prakashan View full book textPage 7
________________ धर्मविधिप्रकरणस्य अष्टद्वाराणि सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं, द्वारं परीक्षाभिधमादिभूतम् ॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥ [ पृष्ठ- २६ / श्लो. २५१] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयम् ॥ [ पृष्ठ - ५८ / श्लो. ४०० ] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, दोषाभिधं द्वारमिदं चतुर्थम् ॥ [ पृष्ठ-७४ / श्लो. १७७ ] सत्सूत्रकृत् श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाः पञ्चमं दायकनामधेयम् ॥ " Jain Education International 2010_02 [पृष्ठ - ९० / श्लो. १९७] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयासिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, योग्याभिधं द्वारमिदं च षष्ठम् ॥ For Private & Personal Use Only [ पृष्ठ- १२३ / श्लो. ३९० ] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं भेदाभिधं द्वारमिहाश्वसङ्ख्यम् ॥ [ पृष्ठ- १४७/ श्लो. २८८ ] [ पृष्ठ- २५४ / श्लो. १७२] सत्सूत्रकृच्छ्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाअ ( र ) ष्टमं धर्म्मफलाभिधानम् ॥१॥ [ पृष्ठ - ३६४ / श्लो. १४१२] www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 426