________________
तत्र प्रव्रज्याहस्तूक्त एव । अथ पञ्चभिः श्लोकैर्योग्यगुरुमाहयोग्यो गुरुस्तु पूर्वोक्तगुणैः सङ्गत एव हि । विधिप्रपन्नप्रव्रज्य १ आसेवितगुरुक्रमः २ ॥ ८॥ अखण्डितव्रतो नित्यं ३, विधिना पठितागमः ४ । तत एवातिविमलबोधयोगाच्च तत्त्ववित् ५ ॥८१|| उपशान्तश्च ६ वात्सल्ययुक्तः प्रवचनेऽखिले७। सर्वसत्त्वहितान्वेषी ८, आदेय ९ श्चानुवर्तकः १० ॥८॥ गम्भीर ११ श्वाविषादी चोपसर्गादिपराभवे १२। तथोपशमलब्ध्यादियुक्तः १३ सूत्रार्थभाषकः १४ ॥३॥ खगुर्वनुज्ञातगुरुपद १५ श्चेति जिनैर्मतः । पादार्द्धगुणहीनौ च, योग्यौ तौ मध्यमावरौ ॥ ८४ ॥
पञ्चभिः कुलकम् 'योग्यो' 'गुरु' प्रव्राजकपदयोग्यः, तुशब्दः पूर्वस्माद्विशेषणार्थः, 'इति' अमुना दर्यमानप्रकारेण, जिन-19 मतः । स च यथा 'पूर्वोक्तगुणैः' प्रव्रज्याहगुणैः 'सङ्गतः' संयुक्त एव सन्, न पुनरन्यादृशोऽपि, तस्य स्वयं निगुणत्वेन प्रव्राज्यबीजनिक्षेपकरणायोगात्, किमित्याह-विधिप्रपन्नप्रव्रज्यः' विधिना वक्ष्यमाणक्रमेणाधिगतदीक्षः १। तथा आसेवितगुरुक्रमः' समुपासितगुरुचरणः, गुरुकुलवाससेवीत्यर्थः । तथा 'नित्यं प्रव्रज्याप्रतिपत्ति-18 प्रभृत्येवाखण्डितव्रतः-अविराधितचारित्रः३। तथा विधिना' यथोक्तयोगविधानेन 'पठितागमः' अधीतसूत्रः,
Jan Education Interne
For Private
Personal Use Only
sainelibrary.org