Book Title: Dharmsagariya Utsutrakhandanam Author(s): Gunvinay Gani, Dharmsagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 3
________________ ॥ अहम् ॥ नमो नमः श्रीवीतरागेभ्यः पूज्यपादयुगप्रधानसूत्रसम्मतप्ररूपकश्रीमजिनदत्तसूरीश्वरेभ्यो नमः | यवनसम्राटश्रीअकबरपतिबोधकवादीकन्दकुद्दालयुगप्रधानश्रीमज्जिनचन्द्रमूरिविनेयावतंसमहोपाध्यायश्रीजयसोमगणिशिष्यरत्नवाचनाचार्य श्रीगुणविनयगणिविरचितं निन्हवानन्दप्रखरीपूर्वजधर्मसागरोया-पथिकीपट्त्रिंशिका-ऽन्तर्गतोत्सूत्रोद्घाटनकुलकस्योत्तरात्मक धर्मसागरीय-उत्सूत्रखण्डनम्. प्रणम्य रम्यशर्माणां', कारकं विघ्नवारकं । श्रीवामादार पाच, भुवनैश्चर्यधारकम् । १। प्रौदप्रभावसभावा-ऽऽविर्भावकमनुत्तरं । योगिनीनां चतुष्षष्टेः, साधकं निर्विवाधकम् । २। हृदि स्मृत्वा गुणान्धृत्वा, स्फुट विबुधभाषितान् । तस्यैव विविधान् श्रीम-जिनदत्तगुरुं वरम् । ३ । (युग्म)। तदूषकं वचोयुक्त्या , विदूषकमिवोत्कटं । दूषयामस्सतां दोषान् , प्रणयन्तं सुधा मदात् । ४। १ शर्ममपीत्युणादो।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 74