Book Title: Dharmbindu Prakaranam Author(s): Munichandracharya Publisher: Agamoday Samiti View full book textPage 2
________________ धमबिन्दु 11211 6 * 本安安婺* 本产 श्रीधर्मबिन्दुप्रकरणस्योपोद्घातः नै स्वीक्रियतां शेमुषीमद्भिराविष्क्रियमाणमिदं प्रकरणं धर्मबिन्दुनामकं, कर्तारश्वास्य मुगृहीतनामधेयाः श्रीमन्तो हरिभद्राचार्यवर्याः, इतिवृत्तं चोल्लिखितं श्रीमत्यां पञ्चाशकत्तौ योगदृष्टिवृत्तौ उपमितिभवप्रपञ्चायां च कथायामस्माभिः, अन्यैश्व धर्म संग्रहणीवृत्तौ सूरिश्वराणामितिहासे च सर्वैरपीति वृत्तैर्निर्विवादमेतावद् यदुत पूर्वगवतारतारकदर्शनपटुलोचनाः श्रीमन्त:, अत एव च पूज्यपादैः यद्यपि प्रणीतान्यनेकानि प्रकरणानि तथापि विरोधगन्धोऽपि न जिनपतिसिद्धान्ततश्वेन, प्रस्तुतं च प्रकरणं श्रीमद्भिर्याकिनो महत्तरानुभिरेव हरिभद्राचायविहितं नान्यैः प्रवरैरपि श्रीहरिभद्राभिधाननामोद्वहमानैः सूरिभिः, यतः श्रीमतां जिनेश्वराचार्याभयदेवाचार्याणां वचोऽष्टकप्रकरणस्य प्रथमपञ्चाशकस्य व वृत्तौ यदुत विरहोऽङ्को हरिभद्रसूरीणां, प्रस्तुतप्रकरणस्यान्ते च ' स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः॥ ४८ ॥” इतिवचनोपलम्भात् सुनिश्चेयमेतत्, किंच- यद्यपि श्रीमतां सत्तासमयः पूर्वोक्तेषु वाङ्मयोपोद्घातेषु निर्णीतस्तथापि प्राकृतकुवलयमालाकारैः शकाब्दीय सप्तमशतकभाविभिः सूरिवराणां पूर्वकालीनमहाकवित्वेन गणनातू स्पष्टमेवागमिष्यति बोधपथं यत् यः तेषां सत्तासमयो वैक्रमीयपष्ठशताब्दीयः प्रसिद्धोऽवितथः स एव । विवरीतारथ श्रीमन्तो मुनिचन्द्रसूरिवर्याः, यद्यप्यन्येऽपि सूक्ष्मार्थसा१ विरहशब्देन श्रीहरिभद्राचार्यकृतत्वं प्रकरणस्येति प्रथमाष्टकवृत्तिप्रान्ते श्रीजिनेश्वराचार्याः २ इद्द च विरद्दशब्देन इतिसिताम्बरश्रीहरिभद्राचार्यस्य कृतेरङ्क इति प्रथमपञ्चाशकवृत्तिप्रान्ते श्रीअभयदेवसूरयः -1-169) * 2004469) ***093 10 उपोद्वात ॥१॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 196