Book Title: Dharmabhyudaya Mahakavya Author(s): Chaturvijay, Punyavijay Publisher: Bharatiya Vidya Bhavan View full book textPage 8
________________ ॥ सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ॥ स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः। रूपाहेलीति सन्नानी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणी। मुज-भोजमुखा भूपा जाता यसिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः। पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्-सौजन्यभूषिता । क्षत्रियाणीप्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा त्वियम् । पुनः किसनसिंहाख्यो जातस्तयोरतिप्रियः। रणमल्ल इति चान्यद् यत्राम जननीकृतम् ॥ श्रीदेवीहंसनामाऽन राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ ९ तैनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः दौभाग्यात् तच्छिशोबाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात सोऽथ यदृच्छया विनिर्गतः ॥ " तथा चभ्रान्स्वा नेकेषु देशेषु सेविस्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुतिस्ततः ।। १२ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्वातत्त्वगवेषिणा ॥ मधीता विविधा भाषा भारतीया युरोपजाः । भनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः॥ १४ येन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः। लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनान्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्यता विश्रुति ज्ञात्वा श्रीमद्गान्धीमहात्मना। आहूतः सादर पुण्यपत्तनात् खयमन्यदा।। पुरे चाहम्मदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यात्या प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तन्त्रोचनियुक्तः स महात्मना । रस-मुनि-निधीन्द्वन्दे पुरात वाख्य मंन्दिरे। वर्षाणामष्टकं यावत् सम्भूष्य व पदं ततः। गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् । वत मागत्य सल्लमो राष्ट्रकायें च सक्रियम् । कारावासोऽपि सम्माप्तों येन स्वराज्यपर्वणि ॥ क्रमाव. ततो विनिर्मुकः स्थितः शान्ति निकेतने । विश्ववन्यकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैन ज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना । श्रीबहादुरसिंहेन दानवीरेण धीमता। स्मृत्यर्थ निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसन्ज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाजायम् । तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसें ह्येषा प्रारब्धा ग्रन्थमालिका ।। भथैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थिप्रवृत्तिषु प्रयस्थतः॥ बाणे-रत्ने-नवेन्द्वन्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालंधीसखः॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मिती । कर्मनिष्ठस्य तस्याभूत प्रयत्न सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्या भवन सम्झयो। - माहूतः सहकार्यार्थ स मुनिस्तेन सुहृदा । ततः प्रभृति वनापि सहयोग प्रदत्तवान् ॥ तवनेऽन्यदा तस्य सेवाऽधिका झपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्यक-चन्द्राब्दे वैक्रमे विहिता पुनः। एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । मा विद्या भवनायेयं ग्रन्थमाला समर्पिता॥ प्रदत्ता दशसाहस्त्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ देवादल्पे गते काले सिंघीवों दिवंगतः। यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ।। पितृकार्यप्रगत्यर्थं यनशीलैस्तदात्मजः। राजेन्द्रसिंहमुख्यैश्च संस्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना अन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो सार्द्धलक्षं प्रदत्तवान् । प्रन्थमालाप्रसिद्ध्यर्थं पितृवत् तस्य कांक्षितम् । श्रीसिंघीवन्धुभिः सर्व तगिराऽनुविधीयते । विद्वज्जनकृताहादा सच्चिदानन्ददा सदा चिरं नन्दत्वियं लोके जिन विनय भारती।। NE9... १५ २१.Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 284